________________ . अष्टमः सर्गः 211 ही है मुझे ऐसा प्रतीत होता है यह भाव है / इस पद्यमें पूर्वार्द्ध में उत्प्रेक्षा और उत्तरार्द्ध में अर्थान्तरन्यास अलङ्कार है, इस प्रकार दोनों में अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 46 / / इयत् कृतं केन महीजगत्यामहो ! महीय: सुकृतं जनेन / - पादौ यमुद्दिश्य तवाऽपि पद्यारजःसु पलजमारभते // 47 // अन्वयः-(हे महोदय ! ) महीजगत्यां केन जनेन इयत् महीयः सुकृतं कृतम् ? अहो ! यम् उद्दिश्य तवाऽपि पादौ पद्यारजःसु पद्मस्रजम् आरभेते // 4 // ___व्याख्या-महीजगत्यां = भूलोके, केन = किनाम्ना, जनेन = मानवेन, इयत् = एतावत्, महीयः = महत्तरं, सुकृतं = पुण्य, कृतम्, = आचरितम्, अहो = आश्चर्यम् / यं = जनम्, उद्दिश्य = अनूद्य, तवाऽपि = भवतोऽपि, पादौ = चरणौ, पद्यारजःसु - मार्गधूलिषु, पद्मस्र = कमलमालाम, आरभेते = कुर्वाते / भवान् यं जनमुद्दिश्य समागतः स धन्यो वक्तव्य इति भावः // 47 // अनुवाद:-( हे महोदय ! ) भूलोकमें किस मानवने इतना अधिक पुण्य किया है, जिसको उद्देश्य करके आपके भी चरण मार्गकी धूलियोंमें कमलोंकी मालाकी रचना करते हैं / / 47 // टिप्पणो-महीजगत्यां = मह्या जगती, तस्याम् (ष० त० ) / महीयः = अतिशयेन महत्, महत् + ईयसुन् + सु / उद्दिश्य उम् + दिश्+क्त्वा (ल्या)। पद्यारजःसुपादाय हिता पद्या, पाद शब्दसे "शरीराऽवयवाद्यत्" इस सूत्रसे यत् और “पद्यत्यतदर्थे” इससे पादका पद्भाव और टाप् / “सरणिः पद्धतिः पद्या वर्तन्येकपदीति च / " इत्यमरः / पद्याया रजांसि, तेषु (ष० त.)। पद्मस्रजं = पमानां सक, ताम् (ष० त०) / आरभेते = आङ्+रभ + लट् + आताम् / जिस मनुष्यको उद्देश्य करके आप आये हैं वह धन्य है यह भाव है / / 47 // ब्रवीति मे कि किमियं न जाने सन्देहदोलामवलम्ब्य संवित् / कस्याऽपि धन्यस्य गहाऽतिथिस्त्वमलोकसंभावनयाऽथवाऽलम् // 18 // अन्वयः- ( हे महोदय ! ) इयं मे संवित् सन्देहदोलाम् अवलम्ब्य किं किं ब्रवीति, न जाने / , अथ वा अलीकसंभावनया अलम् / कस्याऽपि धन्यस्य गृहाऽतिथिः त्वम् / / 48 // . व्याख्या-इयम् = एषा, मे = मम, संवित = बुद्धिः, सन्देहदोलां = संशयप्रेताम्, अस्मदुद्देशेन वाऽन्योद्देशेनागतस्त्वमित्येवंरूपामिति भावः /