________________ 210 नैषधीयचरितं महाकाव्यम् टिप्पणी-चिन्त्यमाने = चिन्त्यते इति तस्मिन्, चिन्त + लट् ( कर्ममें ) . (शानच् ) +ङि / मच्चित्तवृत्तिः = चित्तस्य वृत्तिः (10 त० ), मम चित्तवृत्तिः (ष० त०)। आत्तगाम्भीर्यमहत्त्वमुद्रः = गाम्भीर्यं च महत्त्वं च ( द्वन्द्व० ) / आत्ता गाम्भीर्यमहत्त्वे एव मुद्रा ( चिह्नम ) यस्य सः ( बहु०)। ममो= मा+लिट् + णल् ( औ)। इस पद्यमें समानेके हेतुका "आत्त०" इत्यादि विशेषण की गतिसे निर्देश होनेसे पदार्थहेतुक काव्यलिङ्ग अलङ्कार है, उत्प्रेक्षा उसका अङ्ग है, उसका व्यञ्जक “भद्रम्" यह पद है इस प्रकार सङ्कर अलङ्कार है / आपसे गाम्भीर्य और महत्त्वके ग्रहण किये जानेसे ही समुद्र अगस्त्यके चुल्लू में समा गया है अतः आप समुद्र से भी गम्भीर और महान हैं यह अभिप्राय है // 45 // संसारसिन्धावनुबिम्बमत्र जागति जाने तव वरसेनिः / बिम्बाऽनुबिम्बो हि विहाय धातुर्न जातु दृष्टाऽतिसरूपसृष्टिः // 46 // अन्वयः-( हे महोदय ! ) अत्र संसारसिन्धौ वरसेनिः तव अनुबिम्बं जागति ( इति ) जाने / हि बिम्बाऽनुबिम्बौ विहाय धातुः अतिसरूपसृष्टिः जातु न दृष्टा // 46 // व्याख्या-अत्र = अस्मिन्, संसारसिन्धौ = विश्वसमुद्रे, वैरसेनिः = नलः, तव = भवतः, अनुबिम्ब = प्रतिबिम्बं, जागर्ति - स्फुरति, इति जाने = तर्कयामि / हि = यस्मात्कारणात्, बिम्बाऽनुबिम्बो = बिम्बप्रतिबिम्बौ, विहाय = वर्जयित्वा, धातुः = ब्रह्मदेवस्य, अतिसरूपसृष्टि: = अतितुल्यरूपनिर्माणं, जातु = कदाचिदपि, न दृष्टा = नो विलोकिताः / अन्यथा कथमेतदतिशयसादृश्यमित्यर्थः / भवान नल एवेति मे प्रतिभातीति भावः // 46 / / ___ अनुवाद:-( हे महोदय ! ) इस संसारसमुद्र में वीरसेन के पुत्र नल आपके प्रतिबिम्ब हैं मैं ऐसा जानती हूँ, क्योंकि बिम्ब और प्रतिबिम्बको छोड़कर ब्रह्माजीकी अतिशय तुल्यरूपवाली सृष्टि कभी भी देखी नहीं गई है // 46 / / टिप्पणी-संसारसिन्धौ = संसार एव सिन्धुः तस्मिन् ( रूपक० ) / वरसेनिः = वीरसेनस्याऽपत्यं पुमान्, 'वीरसेन' शब्दसे "अत इञ्" इस सूत्रसे इञ् प्रत्यय और आदिवृद्धि / जाने = ज्ञा+ लट् + इट् / बिम्बानुबिम्बो-बिम्बश्च अनुबिम्बश्च, तौ ( द्वन्द्व० ) / अतिसरूपसृष्टिः = समान रूपं ययोस्तौ सरूपी ( बहु० ) "ज्योतिर्जनपद०" इत्यादि सूत्रसे समानके स्थानमें 'स' भाव / अत्यन्तं सरूपो ( सुप्सुपा० ) / अतिसरूपयोः सृष्टि: (10 त..)। आप नल