________________ 204 नैवषीयचरितं महाकाव्यम्, नेत्रोंने आपके नेत्रोंसे बराबरी की तब ब्रह्माने उनके नेत्रोंके नीचे गर्त रूप रेखा रूप अर्द्धचन्द्र ( गर्दनी ) देकर उनको धिक्कारा यह भाव है। इस पद्यमें अपह नुति और प्रतीयमानोत्प्रेक्षा की संसृष्टि है // 38 // . मुग्धः स मोहात् सुभगान्न देहाद्दबद्धवद्धृरचनाय चापम् / भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदाऽभूत् // 39 // अन्वय:-( हे महोदय ! ) भवद्भूरचनाय चापं ददत् स मनोभूः मोहात् मुग्धः अभूत, सुभगात् देहात् न, यत् तव अनेन रूपेण यदा तदा भ्रूभङ्गजेयः अभूत् // 39 // व्याख्या-(हे महोदय !) भवद्भूरचनाय = त्वदक्षिलोमनिर्माणाय, चापं = स्वकीयं कार्मुकं, ददत् = वितरन्, ब्राह्मण इति शेषः। सः = प्रसिद्धः, मनोभूः = कामः, मोहात् = अज्ञानात् हेतोः, मुग्धः = मुग्धशब्दवाच्यः, अभूत् = अभवत्, सुभगात् = सुन्दरात्, देहात तु = शरीरात् तु, न = मुग्धः न अभूत / कुतः ?-यत् = यस्मात्, तव = भवतः, अनेन = सन्निकृष्टस्थेन, रूपेण = सौन्दर्येण करणेन, यदा तदा = सर्वदा इति भावः। भ्रूभङ्गजेयः = भ्रूक्षेपमात्रेण पराजयविषयः, अभूत् = अभवत् / कामस्त्वां सौन्दर्येण जेतुमसमर्थोपि चापेनाऽपि शक्नुयात्, तस्याऽपि वितरणादुभयथाऽपि भ्रष्टोऽभूदिति भावः // 39 // अनुवादः-(हे महोदय ! ) आपकी भौंहोंकी रचनाके लिए अपने धनुको देता हुआ प्रसिद्ध कामदेव मोहके कारण मुग्ध ( मुग्धपदसे कहे जानेको योग्य ) हुआ न कि सुन्दर शरीरके कारण, जिस कारणसे आपके इस सौन्दर्यसे सर्वदा ही भ्रूक्षेपमात्रसे पराजयके योग्य हो गया // 39 // टिप्पणी - भवद्भूरचनाय = भवतो भ्रवौ ( ष० त० ), तयो रचनं, तस्मै (10 त० ) / ददत् = ददातीति, दा+लट् ( शतृ )+सु, "नाऽभ्यस्ताच्छतुः" इस सूत्रसे नुम्का निषेध। मुग्धः = मुह + क्त+सु। "मुग्धः सुन्दरमूढयोः" इत्यमरः / पहले कामदेव सौन्दर्यके कारण मुग्ध ( सुन्दर ) कहा जाता था इस समय तो मुग्धत्व ( मोहयुक्तत्व ) के कारण मुग्ध कहा जाता है, यह भाव है। भ्रूभङ्गजेयः = ध्रुवोर्भङ्गः / ष० त० ), तेन जेयः ( तृ० त०) / कामदेव आपको सौन्दर्यसे जीतनेको असमर्थ होनेपर भी कदाचित् धनुसे जीत सकता, इस समय उसे भी ब्रह्माजीको देनेसे उभयथा भ्रष्ट हो गया, यह तात्पर्य है। इस पद्यमें अतिशयोक्ति अलङ्कार है / / 39 //