________________ अष्टमः सर्गः 203 टिप्पणी-अनुमासभिन्नः = मासं मासम् अनुमासम् ( वीप्सामें अव्ययीभाव ) / अनुमासं भिन्नः ( सुप्सुपा० ) / तनूकृत्य = अतनुः तनुः यथा संपद्यते तथा कृत्वा तनु+च्चि++क्त्वा ( ल्यप् ) / दृश्येतरतां = दृश्यात् इतरः (प० त० ), तस्य भावः, तत्ता, ताम् दृश्येतर+तल्+टाप् + अम् / एत्य = आङ् + इण् + क्त्वा ( ल्यप् ) / भवन्मुखस्य = भवतो मुखं, तस्य (ष० त० ) / सायुज्यं = सह युनक्तीति सयुक्, सह ( स ) युज् + क्विप् ( उपपद०)+ सु / सयुजो भावः सयुज् + ष्यज्+सु / जैसे कोई ब्राह्मण तीव्र तपस्यासे ब्रह्मसायुज्यको प्राप्त करता है वैसे ही चन्द्र तपस्यासे आपके मुखकी समानताको प्राप्त करता है / आपका मुख चन्द्रमासे भी उत्तम है यह भाव है। इस पद्य में उत्प्रेक्षा अलङ्कार है / 37 // कृत्वा दृशौ ते बहुवर्णचित्रे कि कृष्णसारस्य तयोर्मुगस्य / अदूरजाप्रद्विदरप्रणालीच्छ लावयच्छद्विधिरर्द्धचन्द्रम् // 30 // अन्वयः-( हे महोदय ! ) विधिः बहुवर्णचित्रे ते दृशौ कृत्वा कृष्णसारस्य मृगस्य तयोः अदूरजाग्रद्विदरप्रणालीच्छलात् अर्द्धचन्द्रम् अयच्छत् // 38 // व्याख्या-( हे महोदय ! ) विधिः = ब्रह्मदेवः, बहुवर्णचित्रे = अनेकरूपविचित्रे, शुक्लकृष्णरक्तरूपचित्र इति भावः / ते = तव, दशो = नेत्रे, कृत्वा = विधाय, कृष्णसारस्य = कृष्णसारनामकम्य, मृगस्य = हरिणस्य, तयोः =दृशोः, अदूरजाग्रद्विदरप्रणालीच्छलात् = समीपविद्यमानस्फुटनमार्गकैतवात, अर्द्धचन्द्रं 3 गलहस्तिकाम्, अयच्छत् = दत्तवान, भवन्नेत्रसमकक्षाऽनर्हत्वादिति भावः // 38 // अनुवाद- (हे महोदय ! ) ब्रह्माजीने अनेक वर्णों ( शुक्ल, कृष्ण और रक्त) से विचित्र आपके नेत्रोंको बनाकर कृष्णसार मगके नेत्रों में निकट विद्य. मान गर्तरूप रेखाके बहानेसे अर्धचन्द्र ( गर्दनी ) दी है // 38 // टिप्पणी-बहुवर्णचित्रे = बहवश्च ते वर्णाः (क० धा० ), तैः चित्रे, ते (तृ० त० ) / अदूरजाग्रद्विदरप्रणालीच्छलात् = न दूरम् ( नञ्०), अदूरे जाग्रती ( स० त० ) / विदरस्य प्रणाली (10 त०), "विदरः स्फुटनं भिदा" इत्यमरः / अदूरजाग्रती चाऽसौ विदरप्रणाली ( क० धा• ), तस्याः छलं तस्मात् (ष० त० ) / अर्द्धचन्द्रम् अधं चाऽसौ चन्द्रः, तम् (क० धा. ) / "अर्द्धचन्द्रस्तु चन्द्रके / गलहस्ते बाणभेदेऽपि" इति विश्व: / अयच्छत् = दाण+लङ्+तिप् / दाण् धातुके स्थानमें "पाघ्राध्मा०" इत्यादि सूत्रसे यच्छ आदेश / कृष्णसार मृगके