________________ 202 . नैषधीयचरितं महाकाव्यम् वेषधारि = नखरनेपथ्यधारकं, "नखकैतवेने"ति पाठान्तरे नखरच्छलेनेत्यर्थः, तत्र कंतवाऽपह नुतिरलङ्कारः / आस्ते = विद्यते, खलु = निश्चयेन // 36 // नहीं पाई है मैं ऐसा मानती हूँ / जैसे कि कामदेवको जीतनेवाले महादेवका यह अर्द्धचन्द्ररूप चिह्न आपके पैरके इस अंगूठेमें नाखूनका वेष लेकर रह रहा है // 36 // . टिप्पणी-कुसुमायुधेन = कुसुमानि आयुधं यस्य, तेन ( बहु० ) / भवत्प. दाऽङ्गुष्ठं = भवतः पदं (10 त०) अस्य अङ्गुष्ठः, तम् (10 त०). तं = "जेतुः" इस तन्प्रत्ययान्त पदका योग होनेसे "न लोकाव्यय०" इत्यादि सूत्रसे षष्ठीका निषेध होनेसे द्वितीया, जेतुः = जि + तृन् + ङस् / अर्धेन्दुः = अर्द्ध चाऽसौ इन्दुः ( क० धा० ) / नखवेषधारि = नखस्य वेषः ष० त० ), तं धारयतीति नखवेष+5+ णिच् + णिनि+सु.। आस्ते = आस + लट् +त / अद्धेन्दु चिह्नको धारण करनेसे आपके पैरका अंगूठा भी कामदेवको जीतनेवाला है / इस पद्यमें पूर्वार्द्ध में अर्थापत्ति और उत्प्रेक्षाकी संसृष्टि है / / 36 / / राजा द्विजानामनुमासभिन्नः पूर्णा तनूकृत्य तनुं तपोभिः। फुहषु दृश्येतरता किमेत्य सायुज्यमाप्नोति भवन्मुखस्य // 37 / / अन्वयः-( हे महोदय ! ) द्विजानां राजा अनुमासभिन्नः पूर्णां तनुं तपोभिः तनकृत्य कुहूषु दृश्येतरताम् एत्य भवन्मुखस्य सायुज्यम् आप्नोति किम् ? // 37 // ___ व्याख्या--(हे महोदय ! ) द्विजानां = ब्राह्मणानां, राजा = श्रेष्ठः, चन्द्रः अथ वा ब्राह्मणोत्तमश्च, अनुमासभिन्नः = प्रतिमासामाऽन्यः सन्, पूर्णां = पूरितां, पूर्णिमायामिति भावः, तनुं = शरीरं, तपोभिः = चान्द्रायणादिरूपः, प्रत्यहं देवताभ्यः कलासमर्पणरूपैरिति भावः / तनूकृत्य कृशीकृत्य, कुहूषु = अमावास्यासु दृश्येतरताम् = अदृश्यताम्, एत्य = प्राप्य, भवन्मुखस्य = त्वद्वदनस्य, सायुज्यम् = ऐक्यम्, आप्नोति किं = प्राप्नोति किम् ? यथा कश्चिद् ब्राह्मणस्तीवेण तपसा ब्रह्मसायुज्यं प्राप्नोति तथैव चन्द्रस्तपश्चरणेन भवन्मुखैक्यं प्राप्नोति किम्, अन्यथा कथं कुहषु न दृश्यत इति भावः / / 37 // अनुवादः-(हे महोदय ! ) चन्द्र प्रत्येक मासमें भिन्न होकर पूर्णिमामें पूर्ण शरीर को तपस्याओंसे क्षीण बनाकर अमावास्याओंमें अदृश्य होकर आपके मुखके सायुज्य ( एकता ) को प्राप्त करता है क्या ? // 37 //