SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः 201 व्याख्या-( हे महोदय ! ) वलक्षाः = धवला:, हंसाऽऽवलयः = चक्राङ्गपङ्क्तयः, त्वत्कान्तिकीर्तेः = भवत्सौन्दर्ययशसः, चपलाः = चलिताः, पुलाकाः = तुच्छधान्यानि, ( इति = एवम् ) अवमि = जानामि, अत एव उड्डीय = उत्पत्य, पतिताः = निपतिताः, स्रवन्तीवेशन्तपूरं = नदीपल्वलप्रवाहं, परितः = समन्ततः, प्लवन्ते = उत्तरन्ति, युक्त = उचितम् / पुलकानां जलोपरि प्लवनमुचितमेवेति भावः // 35 // अनुवादः- ( हे महोदय ! ) सफेद हंसोंकी पङ्क्तियां आपकी सौन्दर्यकीर्तिके चले हुए तुच्छ धान्य हैं मैं ऐसा जानती हूँ / अत एव उड़कर गिरे हुए वे नदियों और छोटे तालाबोंके प्रवाहके चारों ओर तैर रही हैं, यह उचित है // 35 // टिप्पणी-वलक्षा: = "वलक्षो धवलोऽर्जुनः" इत्यमरः / हंसाऽऽवलयः = हंसानाम् आवलयः (10 त० ) / त्वत्कान्तिकीर्तेः = तव कान्तिः ( ष० त० ), तस्याः कीर्तिः, तस्याः (10 त०), पुलाकाः = "स्यात्पुलाकस्तुच्छधान्ये" इत्यमरः / अवैमि = अव + इण् + लट् + मिप् / उड्डीय = उद् + डीङ्+क्त्वा ( ल्यप)। स्रवन्तीवेशन्तपूरं = स्रवन्त्यश्च वेशन्ताश्च (द्वन्द्वः ), तेषां पूरः, तम् (ष० त०), "परित:" के योगमें "अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि" इससे द्वितीया / प्लवन्ते = प्लुङ् + लट् + झ। तुच्छ धान्य जलके ऊपर जो तैरते हैं वह उचित ही है. यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 35 // भवत्पदाऽङ्गुष्ठमपि श्रिता श्रीध्रुवं न लब्धा कुसुमाऽयुधेन / जेतुस्तमेतत् खलु चिह्नमस्मिन्नर्द्धन्दुरास्ते नखवेषधारि // 36 // अन्वयः- कुसुमाऽऽयुधेन भवत्पदाऽगुष्ठं श्रिता श्रीरपि न लब्धा ध्रुवम् / ( तथा हि ) तं जेतुः एतत् अर्द्धन्दुचिह्नम् अस्मिन् नखवेषधारि आस्ते खलु // 26 // ___ व्याख्या-(हे महोदय ! ) कुसुमायुधेन = कामेन, भवत्पदाऽङ्गुष्ठं = त्वच्चरणाऽङ्गुष्ठं, श्रिता = आश्रिता, श्रीरपि = शोभाऽपि, न लब्धा = न प्राप्ता, ध्रुवम् = उत्प्रेक्षायाम्, अङ्गान्तरश्रिता श्रीस्तु दूराऽपास्तेति भावः / तथा हि-तं = कुसुमायुधं, कामं, जेतुः = विजेतुः, महादेवस्येति भावः / एतत् इदम्, अर्द्धन्दुः = अर्द्धन्दुरूपं, चिह्न = लक्ष्म, अस्मिन्-भवत्पदाऽङ्गुष्ठे, नख
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy