________________ 20. नैषधीयचरितं महाकाव्यम् अन्वयः-( किञ्च ) हठात् श्रीहरणात् शोभायशोभिः जितशवशलम् ऐल लज्जागुरुमोलिं करोषि, दस्रो उदस्रो करोषि, कन्दर्पम् अपि उज्झितरूपदर्प करोषि // 34 // ____ व्याख्या-( हे महोदय ! ) हठात्-प्रसह्य, श्रीहरणात् = सौन्दर्यहरणात् हेतोः, शोभायशोभिः = सौन्दर्यकीर्तिभिः, जितशवशैल = विजितकलासम्; ऐलं = पुरूरवसं, लज्जागुरुमौलि = व्रीडादुर्भरशिरसं, करोषि = विदधासि, दस्रो = अश्विनीकुमारी, उदस्रो = उद्गताधू , करोषि, एवं च कन्दर्पम् अपि = कामदेवम् अपि, उज्झितरूपदपं = त्यक्तसौन्दर्यगर्व, करोषि, सौन्दर्यकीर्तिभिस्त्वं कैलासपर्वतविजेतारं पुरूरवसमश्विनीकुमारौ कामदेवं च निर्जितवानिति भावः // 34 // अनुवाद:-( हे महोदय ! ) आप हठपूर्वक सौन्दर्यका हरण करनेसे सौन्दर्य और कीतियोंसे कैलास पर्वतको जीतनेवाले पुरूरवाको भी दुर्वह शिरवाले बनाते हैं, अश्विनीकुमारोंको भी अश्रुयुक्त कर देते हैं और कामदेवको भी सौन्दर्यके गर्वसे हीन बना देते हैं // 34 // टिप्पणी-श्रीहरणात् = श्रियो हरणं, तस्मात् ( 10 त०), हेतुमें पञ्चमी / शोभायशोभिः = शोभा च यशांसि च, तैः (द्वन्द्व), हेतु में तृतीया / जितशवलिं= शिवस्य अयं शैवः, शिव+ अण् + सु / जितः शवः शैलो येन सः, तम् / ऐलम् इलाया अयम्, ऐल:, तम्, इला+ अण् +तम् / चन्द्रसे इलामें उत्पन्न पुरूरवा जो सौन्दर्यमें अत्यन्त प्रसिद्ध हैं उनको भी आपने जीत लिया यह भाव है। लज्जागुरुमौलि = गुरु: मौलि: यस्य सः ( बहु० ), लज्जया गुरुमौलि:, तम् ( तृ० त०) / उदस्रो = उद्गतम् अस्रं ययोस्तो, तौ ( बहु० ) / सौन्दर्य में प्रसिद्ध अश्विनीकुमारोंको भी आपने परास्त कर रुलाया यह भाव है। उज्झितरूपदर्पम् = रूपस्य दर्पः ( ष० त०), उज्झितो रूपदो येन, तम् ( बहु० ) / शरीरके सौन्दर्यसे आपने पुरूरवा, अश्विनीकुमार और कामदेव इन सबको मात कर दिया यह भाव है। इस पद्य में अतिशयोक्ति अलङ्कार है / / 34 // अवमि हंसाबलयो वलक्षास्त्वत्कान्तिकोर्तेश्चपलाः पुलाकाः / उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते // 5 // अन्वयः- (हे महोदय !) वलक्षा हंसाऽऽवलयः त्वत्कान्तिकीर्तेः चपलाः पुलाका: ( इति ) अवैमि, ( अत एव ) उड्डीय पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते, युक्तम् // 35 //