________________ 288 नैषधीयचरितं महाकाव्यम् .. मदनेन मूढेषु, सत्यमृषाविवेकः = एतत्सत्यम् एतन्मिथ्या इति विवेचना, कः, नाऽस्तीति भावः / अत एव न धाष्यदोषोपीति भावः // 18 // अनुवादः-- कामदेवसे उत्कट मदवाली दमयन्तीने जैसे मिथ्या नलमें अधृष्ट होकर मौन नहीं पाया, ( अर्थात् कुछ बोली ) उसी तरह उन्होंने सत्य नलमें भी अधृष्ट होकर मौन नहीं पाया ( अर्थात् वे कुछ बोली ) / क्योंकि कामदेवके कारण मोहवाले जनोंमें यह सत्य है और यह झूठ है ऐसी विवेचना नहीं होती है // 18 // - टिप्पणी- मदनोन्मदिष्णुः = उन्मदशीला उन्मदिष्णुः उद्-उपसर्गपूर्वक मदधातुसे "अलङ्कृञ्" इत्यादिसे इष्णुच् प्रत्यय / मदनेन उन्मदिष्णुः ( तृ० त० ) / अलीकदृष्टे = अलीकश्चाऽसौ दृष्टः, तस्मिन् ( क० धा० ) / शालीनतया = शालाप्रवेशम् अर्हतीति शालीना, "शालीनकौपीने अधृष्टाऽकार्ययोः” इस सूत्रसे निपातन, “स्यादधृष्टे तु शालीनः" इत्यमरः / शालीनाया भावः शालीनता, तया ( शालीन + तल + टाप् +टा ) / मौनं = मुनो वो मौनं, तत्, मुनि + अण + अम्। लेभे = 'लभ+लिट् +त। सत्यमृषाविवेकः = सत्यं च मृषा च ( द्वन्द्वः ), तयोविवेकः (10 त० ) / कामदेवसे मोहप्राप्त जनोंमें सत्य और झूठका विवेक नहीं होता है अत एव दमयन्तीकी धृष्टता ( ढिठाई ) में दोष नहीं है यह भाव है। इस पद्यमें अर्थान्तरन्यास अलङ्कार है // 18 // व्यर्थीभवद्धावपिधानयत्ना स्वरेण साऽथ श्लथगदगदेन / सखोजने साध्वससन्नवाचि स्वयं तमूचे नमदाननेन्दुः // 16 // अन्वयः-अथ व्यर्थीभवद्भावपिधानयत्ना सा सखीजने साध्वससन्नवाचि ( सति ) नमदाननेन्दुः ( सती ) श्लथगद्गदेन स्वरेण तं स्वयम् ऊचे // 19 // व्याख्या--अथ = द्विस्वादहर्षाऽनुभवाऽनन्तरं, व्यर्थीभवद्भावपिधानयत्ना = निष्फलीभवदाकारगोपनप्रयासा, सा = दमयन्ती, सखीजने = वयस्यागणे, साध्वससन्नवाचि = भयकुण्ठितवचने सति, अन्यथा सखीमुखेनैव ब्यादिति भावः / नमदाननेन्दुः=अवनतमुखचन्द्रा सती, लज्जयेति शेषः / श्लथगद्गदेन - स्खलितेन, स्वरेण = शब्देन, तं% नलं, स्वयम् = आत्मना एव, ऊचे = जगाद // 19 // अनुवादः-अनन्तर अपने अभिप्रायको छिपानेमें असमर्थ होकर दमयन्ती