________________ अष्टमः सर्गः 181 अनुवादः-जैसे पर्वतकी नदी वर्षाकालको पाकर जलके महावेगको पाती है, वैसे ही दपयन्तीने भी नलको देखकर हर्ष परम्पराओंकी अनिर्वाच्य स्वच्छन्दताको पा लिया // 8 // टिप्पणी-आनन्दपरम्पराणाम् = आनन्दानां परम्परा, ताम् (प० त०)। स्वाच्छन्द्यं = स्वच्छन्दस्य भावः स्वाच्छन्द्यं, तत्, स्वच्छन्द + ष्यन् + अम् / "स्वच्छन्दो निरवग्रहः" इत्यमरः / धाराधरकेलिकालं = केलेः काल: ( प० त.) धाराधरस्य केलिकालः, तम् (ष० त०)। वाराम् = "आपः स्त्री भूम्नि, वारि सलिलं कमलं जलम् / " इत्यमरः / महारयं = महाश्चाऽसौ रयः, तम् (क० धा० ) // 8 // तत्रव मग्ना यवपश्यदने नाऽस्या'दृगस्याङ्गमयास्यदन्यत् / नाग्दास्यवस्य यदि बुद्धिषारां विच्छिद्य विच्छिद्य चिरान्निमेशः // 9 // अन्वयः-अस्या दृक् अस्य यत् अङ्गम् अग्रे अपश्यत, तत् एव मग्ना (सती) अन्यत् अङ्गं न अयास्यत् यदि, निमेषः. चिरात् ; विच्छिद्य विच्छिद्य बुद्धिधाराम् अस्यै न अदास्यत् // 9 // व्याख्या-अस्याः = दमयन्त्याः , दृक् = दृष्टि:, अस्य = नलस्य, यत् अङ्गम् = अवयवम्, अग्रे = प्रथमम्, अपश्यत् = दृष्टवती, तत्र एव = तस्मिन् अङ्ग एव, मग्ना = निमग्ना सती, अन्यत् = अपरम्, अङ्ग = नलस्य अवयवं, न अयास्यत् = न आगमिष्यत्, यदि = चेत्, निमेषः = पक्षमपातः, चिरात् = चिरकालात्, विच्छिद्य विच्छिद्य = विरमय्य विरमय्य, बुद्धिधारां = ज्ञान परम्पराम्, अस्य = दृशे, न अदास्यत् = नो व्यतरिष्यत् / निमेषकृतबुद्धि विच्छेदाद्दमयन्तीदृष्टेनलस्याऽङ्गान्तरप्राप्तिर्न तु पूर्वदृष्टाऽङ्गस्य वतृष्ण्येनेति भावः // 9 // अनुवादः-दमयन्तीका निमेष बहुत समयसे रुक-रुककर उनके नेत्रोंको ज्ञानधारा न देता तो उनके नेत्र नलके जिस अङ्गको देखते थे उसीमें मग्ननिमग्न होकर दूसरे अङ्गमें नहीं जाते थे // 9 // टिप्पणी-अयास्यत् = या+ लुङ् ( कियाऽतिपत्तिमें )+ तिप् / विच्छिद्य= वि+छिद् + क्त्वा ( ल्यप् ) / बुद्धिधारां = बुद्धर्धारा, ताम् (10 त०)। अदास्यत् = दा + लुङ् ( क्रियाऽतिपत्तिमें)+तिप् // 9 // दृशाऽपि साऽऽलिङ्गितमङ्गमस्य जग्राह नाऽग्राऽवगताऽङ्गहर्षेः। अङ्गान्तरेऽनन्तरमीक्षिते तु निवृत्य संस्मार न पूर्ववृष्टम् // 10 //