________________ 178 नैषधीयचरितं महाकाव्यम् पञ्चमी। उपाचरत् = उप+ आङ् +च+लङ् + तिप् / अनर्हार्द्धविभागभाग्भिः = अद्धं च तत् अर्द्धम् अर्द्धार्द्धम् ( क० धा० ) / अाद्धं चाऽसौ विभागः अद्धिविभागः (क० धा०)। अर्द्धार्द्धविभागं भजन्ति इति अद्धिविभागभाजःअर्धा विभाग + भज् + ण्वि+जस / न अर्धार्द्धविभागभाजः, तैः ( नज०)। कामदेवके बाण अरविन्द आदि पाँच हैं जो कि विषम हैं अत एव उनका समविभाग नहीं किया जा सकता है यह भाव है। वैमत्यं = विरुद्धा मतिर्यस्य स विमतिः ( बह० ) / विमतेर्भावः, विमति+ष्य + सु / चक्रे = कृ+लिट ( कर्ममें ) + त (एश्) / इस पद्यमें कामदेवके विषम बाणोंसे नल और दमयन्ती दोनोंमें सम-प्रहारके विरोधका कामदेवकी महिमासे समाधान होनेसे विरोधाभास अलङ्कार है // 4 // तस्मिन्न लोऽसाविति साऽन्वरज्यत् क्षणं क्षणं क्वेह स इत्युदास्त / पुरः स्म तस्यां वलतऽस्य चित्त दूत्यादनेनाऽथ पुनर्व्यवति // 5 // अन्वयः सा तस्मिन् असो नल इति क्षणम् अन्वरज्यत्, पुनः स इह क्व इति क्षणम् उदास्त / अथ अस्य चित्त, पुरः तस्यां वलते स्म, पुनः दृत्यात अनेन न्यति // 5 // ध्याल्या-सा = दमयन्ती, तस्मिन् = पुंसि, असो = अयं, नल इति = नैषध इति, क्षणं = कंचित्कालम्, अन्वरज्यत् = अनुरका अभवत् एतेन हर्षः सूचितः / पुनः = भूयः, स. - नल:, इह = अस्मिन् स्थाने, राजकुमार्यन्तःपुर इति भावः, क्व = कुत्र, इति = असम्भावनया, क्षणं = कश्चित्कालम्, उदास्त = उदासीना स्थिता / एतेन विषादः सूचितः / अथ नलस्य दमयन्त्यां भावशान्तिमाह-- अथ = अनन्तरम्, अस्य = नलस्य, चित्तं = मनः, पुरः = प्रथम, तस्यां = दमयन्त्यां, वलते स्म = चचाल, चञ्चलं बभूवेति भावः / एषा हर्षोक्तिः / पुन: = भूयः, दूत्यात् = देवदौत्याद्धेतोः, अनेन = नलचित्तेन, न्यवति = परावृत्तम् / दौत्याद्राजपुत्र्याः प्रणये योग्यताऽभावं विचार्य निवृत्तमिति भावः / एषा विषादोक्तिः / अनयोरनुरागस्तु साकल्येन समुत्पन्न इति भावः // 5 // अनुवादः-- दमयन्ती उस पुरुषमें "ये नल हैं" ऐसा विचार कर कुछ समय तक अनुरक्त हुईं, फिर वे वहां कैसे आयेंगे ऐसा विचार कर कुछ समयतक उदासीन हो गईं। तब नलका चित्त पहले दमयन्तीमे चञ्चल हुआ, फिर दुत. भावके कारण रुक गया / / 5 //