SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः . सन्निकृष्टस्थायां, सुध्रुवि = सुन्दयाँ दमयन्त्यां, प्रत्यङ्ग = प्रत्यवयवम्, आपुङ्गशिखं - समूलाऽन, ममज्ज = मग्नः / / 3 // अनुवाद:-नलके नेत्रोंकी किरण दमयन्तीको अभिलाष कर जबतक नेत्रप्रान्ततक भी नहीं पहुंची तबतक कामदेवका बाण दमयन्तीके प्रत्येक अङ्गमें मूलके अग्रभागतक घस गया / / 3 // टिप्पणी-अभिलष्य = अभि + लष् + क्त्वा (ल्यप् ) / स्मराऽऽशुगः = स्मरस्य आशुगः ( ष० त० ) / सुर्घवि = शोभने ध्रुवौ यस्याः सा, तस्याम ( बहु० ) / प्रत्य लम् अङ्गम् अङ्गम् ( वीप्सामें अव्ययीभाव ) / आपुङ्खशिखंपुङ्खस्य शिखा (ष० त० ) / पुङ्खशिखाम आ, ( अभिविधिमें अव्ययीभाव ) ममज्ज-मस्ज + लिट् + तिप् ( णल ) / इस पद्यमें दृष्टिपात और स्मरपातरूप कारणोंके पौर्वापर्यका भङ्ग होनेये अतिशयोक्ति अलङ्कारं है // 3 // यदक्रम विक्रमशक्तिसाम्यादुपाचर द्वावपि पश्चबाणः / चक्रे न वैमत्यममुष्य कस्माद् बाणेरनद्धिविभागभाग्भिः // 4 // अन्वयः-पञ्चबाणः द्वौ अपि अक्रमं विक्रमशक्तिसाम्यात् यत् उपाचरत, तत् अमुष्य अन विभागभाग्भिः बाणः वैमत्यं कस्मात् न चक्रे ? // 4 // व्याख्या .. पञ्चवाणः = विषमशरः, कामः / द्वौ अपि = भैमीनलौ अपि, अक्रमं = क्रमरहितं, युगपदिति भावः / विक्रमशक्तिनाम्यात् = पराक्रमसामर्थ्यसाम्यम् अवलम्ब्य, यत्, उपाचरत्-उपचरितवान्, विषमगिर्युगपत् उभावप्यवैषम्येण प्रहृतवानिति भावः / अमुष्य = कामदेवस्य, अनाद्धविभागभाग्भिः = अशक्यसमविभागैरिति भावः / बाणः = शरैः, वैमत्यं = विमतिः असम्मतिरिति भावः, कस्मात् कारणात्, न चक्रे = न कृतम्, महच्चित्रमिति भावः // 4 // - अनुभदः-पाँच बाणोंवाले कामदेवने दमयन्ती और नल दोनोंको ही बिना क्रमके अर्थात् एक ही बार पराक्रमसे सामर्थ्यका अवलम्बन कर जो प्रहार किया / उस कारणसे कामदेवके समविभाग न हो सकनेवाले बाणोंने असम्मति क्यों नहीं प्रकाशित की ? आश्चर्य है / / 4 / / टिप्पणी-पञ्चबाणः = पञ्च बाणा यस्य सः ( बहु० ) / अक्रमम् अविद्यमानः क्रमः यस्मिन् ( कर्मणि, बहु० ) तद्यथा तथा ( क्रि० वि० ) / विक्रमशक्तिसाम्यात्-विक्रमेण शक्तिः (तृ० त० ) / तस्याः साम्यं, तस्मात् प० त०, विक्रमशक्तिसाम्यम् अवलब्य, "ल्यबलोपे कर्मण्यधिकरणे च” इससे ल्यप्के लोपमें . 12 नै० अ०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy