________________ सप्तमः सर्गः भैमीनयनगोचरत्वे, भावम् = अभिप्रायं, दधार = धृतवान्, सखीवृतदमयन्तीद. र्शनपथं प्राप्तुं चकम इति भावः // 10 // ___ अनुवादः- इस प्रकार राजा नलने मृगीके समान नेत्रोंसे युक्त दमयन्तीको केशकलापसे शुरूकर चरणोंके नखोंतक वर्णन करते हुए आश्चर्यसमुद्र में डूबनेवाले अन्तःकरणसे युक्त और हृदयमें भर जानेसे बेहद हर्षवाले होकर सखियोंसे घिरी हुई दमयन्तीके नेत्रों में प्रत्यक्ष होनेके लिए इरादा किया // 108 // ___ टिप्पणी -- धराऽधिपः = धराया अधिपः ( ष० त० ) / हरिणरमणीनेत्रां = हरिणस्य रमणी ( 10 त० ), तस्या इव नेत्रे यस्याः, ताम् ( व्यधिक० बहु०)। नखाऽवधि = नखा अवधय: यस्मिन् ( कर्मणि ) बहु०, तद्यथा तथा ( क्रि०. वि० ) / वर्णयन् = वर्ण+णिच् + लट् ( शतृ )+सु / चित्राऽम्बुधौ = चित्रम् एव अम्दुधिः, तस्मिन् ( रूपक० ) / तरदन्तरः = तरत् अन्तरम् ( अन्त:करणम् ) यस्य सः ( बहु० ) / हृदयभरणोद्वेलाऽऽनन्दः = हृदये भरणम् ( स० त०) / वेलाम् उत्क्रांत:उद्वेल:, "अत्यादयः कांताद्यर्थ द्वितीयया" इससे समास / हृदयभरणात् उद्वेल: ( प० त० ), तादृश आनन्दो यस्य सः ( बहु० ) सखीवृत भीमजानयनविषयीभावे = सखीभिः वृता ( तृ० त०), सा चाऽसौ भीमजा (क० धा० ) / अविषयो विषयो यथा संपद्यते भावः विषयीभावः, विषय + वि+भाव + सु / भीमजाया नयने ( 10 त०)। भीमजानयनयोविषयी भाव: तस्मिन् (10 त०)। दधार = धृञ् +लिट् + तिप् ( णल)। इस पद्यमें रूपक और उपमाकी संसृष्टि है। हरिणी छन्द है, उसका लक्षण है-"रसयुगहयन्सौ म्रौ स्लौ गो यदा हरिणी तदा / " // 108 // श्रीहर्ष कविराजराजिमुकुटाऽलङ्कारहीरः सुतं श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / गोडोर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महा ___ काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्सप्तमः // 10 // अन्वयः-कविराजराजिमुकुटाऽलङ्कारहीर: श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्ष सुतं सुपुवे / गोडोर्वीशकुलप्रशस्तिभणितिभ्रातरि चारुणि नैषधीयचरिते तन्महाकाव्ये सप्तमः सर्गः अगमत् / / 109 // . . व्याख्या ... कविराजराजिमुकुटाऽलङ्कारहीरः = पण्डितश्रेष्ठश्रेणीकिरीटभूषणमणिः, श्रीहोर: = श्रीहीरनामकः, मामल्लदेवी च = मामल्लदेवीनाम्नी च, जितेन्द्रियचयं = वशीकृतहषीकसमूह, यं, श्रीहर्ष = श्रीहर्षनामकं, सुतं -