________________ सप्तमः सर्गः 171 तस्य सौभाग्यम् (50 त० ), तस्मिन् भाग्यम् ( स० त० ) / इस पद्यमें अपह नुति अलङ्कार है // 105 // यशः पदागुष्ठनखो मुखं च बिति पूर्णेनुचतुष्टयं या। कलाचतुःषष्टिरुपेतु वास तस्यां कथं सुभ्रवि नाम नाऽस्याम् // 106 // अन्वयः-या यशः पदाङ्गुष्ठनखौ मुखं च पूर्णेन्दुचतुष्टयं बिभर्ति, तस्याम् अस्यां सुभ्रुवि कलाचतुःषष्टिः वासं कथं न उपतु नाम ? ( उपतु एवेति भावः ) / व्याख्या-या = सुभ्रः, दमयन्ती, यशः = कीर्तिः, पदाङ्गुष्ठनखौ = चरणाऽङ्गुष्ठनखरी, मुखं च = वदनं च, इत्थं पूर्णेन्दुचतुष्टयं = षोडशकलचन्द्रचतुष्कं, बिभर्ति = धारयति, तस्यां = तादृश्याम्, अस्यां = सन्निकृष्टस्थायां, सुभ्रुवि = दमयन्त्यां, कलाचतुष्टयं = षोडशभागचतुष्क, विद्याचतुष्कं च वासं = निवासं, कयं = केन प्रकारेण, न उपतु = न प्राप्नोतु, नामेति प्रसिद्धौ / उपतु एवेति भावः / चन्द्रचतुष्टये प्रतिचन्द्रं षोडशकलत्वाच्चतुष्टयकलासम्पत्तिरिति भावः // 106 // ____ अनुवादः-जो ( दमयन्ती ) कीर्ति, दोनों चरणोंके दो अंगूठोंके दो नख और मुख इस प्रकार चार पूर्ण चन्द्रोंको धारण करती है वैसी इस सुन्दरीमें चौसठ कलाएं कैसे वास नहीं करें ? ( करेंगी ही ) / / 106 // टिप्पणी पदाऽङ्गुष्ठनखौ = पदयोः अङ्गुष्ठी (ष० त० ), तयोर्नखो (ष० त० ) / पूर्णेन्दुचतुष्टयं = पूर्णाश्च ते इन्दवः ( क० धा० ) / तेषांचतुष्टय, तत् ( ष० त० ) सुभ्रुवि = शोभने ध्रुवौः यस्याः सा सुभ्रूः, तस्याम् ( बहु० ) कलाचतुःषष्टिः = चतुरधिका षष्टिः (मध्यमपद०)। कलानां चतुःषष्टिः (ष० त० ) / "कला तु षोडशो भागः" इत्यमरः / दमयन्तीकी कीर्ति, पैरोंके दो अगुष्ठोंके दो नख और मुख इन चार चन्द्रोंमें प्रत्येकमें सोलह कलाओंके होनेसे उनमें चौसठ कलाएं हैं यह भाव है। इस पद्यमें नृत्य गीत आदि कलाएं और चन्द्र की कलाएं इन दोनोंका अभेद अध्यवसाय होनेसे अतिशयोक्ति अलङ्कार है // 106 // सृष्टातिविश्वा विधिनैव तावत्तस्याऽपि नीतोपरि योवनेन / वैदग्ध्यमध्याप्य मनोभुवेयमवापिता वाक्पथपारमेव // 107 // अन्वयः- इयं तावत् विधिना एव अतिविश्वा सृष्टा, ( अथ ) यौवनेन तस्व अपि उपरि नीता, अथ ) मनोभ्रुवा वैदग्ध्यम् अध्याप्य वाक्पथपारम् एव अवापिता // 107 //