________________ सप्तमः सर्ग: भिक्षासदृशी, अस्तीति शेषः / दमयन्त्या मुखाद्यवयवपञ्चके यावती शोभा सा पछेषु नास्तीति भावः // 103 / / __ अनुवादः-पालासे नष्ट की गई कमलसृष्टिकी फिर रचना करने की इच्छा करनेवाले ब्रह्माजीकी अभी दमयन्तीमें मुख, दो चरणों और दो हाथोंमें इस तरह पाँच अवयवोंमें शोभाकी भिक्षा मधुकरी भिक्षाके सदृश है / / 103 / / / टिप्पणी -तुषारनिःशेषितं - तुषारेण निःशेषितः, तम् ( तृ० त०) / अब्जसर्गम् = अब्जानां सर्गः, तम् (ष० त०) / विधातुकामस्य = विधातुं कामो यस्य, तस्य ( बहु०), "तुं काममनसोरपि" इससे मकारका लोप / आस्याऽज्रिकरेषु = आस्यं च अन्री च करौ च आस्याऽघ्रिकराः, तेषु ( द्वन्द्व० ) / "अधिकरणतावत्त्वे च" इससे द्रव्यको संख्याके ज्ञानमें समाहारद्वन्द्वका निषेध / अभिख्याभिक्षा=अभिख्याया भिक्षा (ष० त०), "अभिख्या नामशोभयोः" इत्यमरः / माधुकरीसदक्षा = मधुकराणाम् इयं मधुकरी, ( मधुकर+अण+डीप् ) / मधुकर (भ्रमर ) जैसे अनेक पुष्पोंसे रस इकट्ठा करता है, वैसे ही पाँच गृहोंसे मांगकर लाई हुई भिक्षाको “माधुकरी" कहते हैं / माधुकर्या सदृशी माधुकरीसदक्षा (तृ० त० ), "दशेः वसश्च वक्तव्यः" इससे वस प्रत्यय / दमयन्तीके मुख, चरण और हाथ कमलके समान हैं यह भाव है // 103 // एष्यन्ति यावद्गणनाद्दिगन्तान्नपाः स्मराताः शरण प्रवेष्टुम् / इमे पदाऽब्जे विधिनाऽपि सृष्टास्तावत्य एवाऽगुलयोऽत्र रेखाः // 104 / / अन्वयः-स्मराऽऽर्ता नृपा इमे पदाऽब्जे शरणे प्रवेष्टुं यावद्गणनात् दिगन्तात् एष्यन्ति, अत्र तावत्य एव अगुलयो रेखाः सृष्टाः // 104 // व्याख्या - स्मरार्ताः = कामपीडिताः, नपा:- राजानः, इमे = सन्निकृष्टस्थे, पदाब्जे = चरणकमले, दमयन्त्या इति शेषः / शरणे = रक्षकरूपे, प्रवेष्टुं = प्रवेशं कर्तु, यावद्गणनात् = यावत्संख्याकात्, दिगन्तात् = आशऽन्तात्, एष्यन्ति = आगमिष्यन्ति, अत्र = अनयोः पदाऽब्जयोः, तावत्य एव = तत्सङ्ख्या एव, अङ्गुलयः = चरणाऽगुलिरूपाः, रेखा = लेखाः, सृष्टा:निर्मिताः॥ 104 // अनुवादः -- कामसे पीडित राजालोग दमयन्तीके इन चरणकमलोंमें शरण पानेके लिए जिन-जिन दिशाओंसे आयेंगे दमयन्तीके चरण कमलोंमें उतनी ही उंगलियाँ ब्रह्माजीने रेखारूपमें बनाई // 104 / /