SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ 168 नैषधीयचरितं महाकाव्यम् शेषः। अद्वयताऽभि मारात् = अद्वितीयत्वगर्वात्, . उद्वेगभाक् = रोषयुक्तः, वेधाः = ब्रह्मा, इह एव = अस्यां दमयन्त्याम् एव, द्वितीयं = द्वयोः पूरणं कर्णादिकं, व्यधित = विहितवान् / दमयन्त्यवयवानामनुपमत्वेन परस्परमेव औपम्यमासीत्, यथाकर्णस्येतरकर्णेन करस्येतरकरेणेति भावः // 10 // ___ अनुवादः- अपने समस्त समान वस्तुओंको जीतनेवाले कान, आँख, जोष्ठ, बाँह, हाथ और पैर आदि के मेरे ऐसा कोई नहीं है ऐसा समझकर अद्वितीय होनेके गर्वसे उद्विग्न होकर ब्रह्माजीने इस ( दमयन्ती ) में कान आदि द्वितीय अवयवोंकी रचना कर दी।। 102 // टिप्पणो-स्वाऽखिलतुल्यजेतुः=अखिलानि च तुल्यानि ( क० धा० ), स्वस्य अखिलतुल्यानि ( ष० त० ), तेषां जेतृ, तस्य (ष० त०), भाषितपुंस्क होनेसे "तृतीयादिषु भाषितपुंस्कं पुवद्गालवस्य" इस सूत्रसे पुवद्भाव / कर्णाक्षिदन्तच्छदबाहुपाणिपदाऽऽदिनः = कर्णश्च अक्षि च दन्तच्छदश्च बाहुश्च पाणिश्च पदं च कर्णाऽक्षिदन्तच्छदबाहुपाणिपदम्, प्राण्यङ्ग होनेसे "द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्" इससे समाहारमें द्वन्द्व / कर्णाऽक्षिदन्तच्छदबाहुपाणिपदम् आदिर्यस्य तत्, तस्य ( बहु० ) / आदि शब्दसे कुच आदिका संग्रह होता है / अद्वयताऽभिमानात् = अविद्यमानं द्वयं यस्य तत् ( बहु० ) तस्य भावः तत्ता अद्वय + तल +टाप् + सु / अद्वयताया अभिमानः, तस्मात् (ष० त० ) / उद्वेगभाक् = उद्वेगं भजतीति, उद्वेग + भज् + ण्वि ( उपपद०)+ सु / द्वितीयं = द्वयोः पूरणं, "देस्तीयः" इस सूत्रसे पूरण अर्थमें तीय प्रत्यय। व्यधित = वि +धा+ लु+त / दमयन्तीके कर्ण आदि इन्द्रियोंके उपमानरहित होनेसे परस्पर ही उनकी उपमा थी, जैसे कानके दूसरे कानसे इत्यादि / इस पद्यमें अनन्वय अलङ्कारसे दमयन्तीके श्रोत आदि इन्द्रिय लोकोत्तर थे ऐसी वस्तुध्वनि है // 102 // तुषारनिःशेषितमग्जसर्ग विधातुकामस्य पुनर्विधातुः। पञ्चस्विहाऽस्याधिकरेष्वभिल्याभिक्षाऽधुना माधुकरीसदृक्षा // 10 // अन्वयः-तुषारनि:शेषितम् अब्जसर्ग पुनः विधातुकामस्य विधातुः अधुना इह पञ्चसु आस्यांऽघिकरेषु अभिख्याभिक्षा माधुकरीसदृक्षा / / 103 / / व्याख्या-तुषारनिःशेषितं = हिमसमापितम्, अब्जसगं = पद्मसृष्टि, पुन:= भूयः, विधातुकामस्य = स्रष्टुकामस्य, विधातुः = ब्रह्मदेवस्य, अधुना = इदानीम्, इह = दमयन्त्याम् अधिकरणे, पञ्चसु = पञ्चसंख्यकेषु, आस्याऽद्मिकरेषु = मुखचरणहस्तेषु, अभिख्याभिक्षा = शोभायाचना, माधुकरीसदृक्षा = मधुकर
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy