SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ सतमः सर्गः विशेषोंसे शरीरको आच्छादन करनेवाला वस्त्र भी लतावेष्टित नामके आलिङ्गनमें अथवा जैसे लता वृक्षको लपेटती है उसी तरह लपेटनेमें निपुण है क्या ? // 96 // - टिप्पणी-अधिजङ्क = जङ्घयोः इति, विभक्तिके अर्थमें अव्ययीभाव / क्रमोद्गता = क्रमेण उद्गता (तृ० त०)। पीवरता-पीवर+तल्+टाप् + सु / वृक्षाऽधिरूढिं वृक्षे अधिरूढिः, ताम् ( स० त०) "वृक्षाऽधिरूढि" यह पद आलिङ्गनविशेषका वाचक है, उसका लक्षण है--"बाहुभ्यां कण्ठमालिङ्गय कामिनी कान्त उत्थिते / अङ्कामारोहते तस्य वृक्षारूढः स उच्यते / " वृक्ष जैसे मूल भागमें सूक्ष्म और अग्र भागमें स्थूल होता है वैसी ही दमयन्तीकी जङ्घा है यह भाव है / भ्रमीभङ्गिभिः = भ्रम्या भङ्गयः, ताभिः (10 त० ) / आवृताऽङ्गम् = आवृतम् अङ्गं येन तत् (बहु० ) / लतावेष्टितकप्रवीणम्-3 "लतावेष्टित" पद भी आलिङ्गनविशेषका वाचक है, उसका लक्षण है उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि / तल्लतावेष्टितं ज्ञेयं कामाऽनुभववेदिभिः // " लतावेष्टितके प्रवीणम् ( स० त० ) / जैसे लता वृक्षको वेष्टित करती है वैसे ही दमयन्तीका वस्त्र भी उसके अङ्गको वेष्टित करता है यह अभिप्राय है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 96 / / . अरुन्धतीकामपुरन्ध्रिलक्ष्मोजम्भद्विषहारनवाऽम्बिकानाम् / चतुर्दशीयं तदिहोचितेव गुल्फद्वयाऽऽसा यददृश्यसिद्धिः // 17 // अन्वयः-इयम् अरुन्धती-कामपुरन्ध्रि-लक्ष्मी जम्भद्विषद्दार-नवाऽम्बिकानां चतुर्दशी, तत् इह गुल्फद्वयाऽऽप्ता यत् अदृश्यसिद्धिः तत् उचिता एव // 97 // व्याख्या-इयम् = सन्निकृष्टस्था, दमयन्ती। कामपुरन्ध्रि-लक्ष्मी-जम्भद्विषद्दार-नवाऽम्बिकानां = रति-रमा-गची-ब्राह्मयादिनवमातृकाणां त्रयोदशसंख्यकानां, चतुर्दशी = चतुर्दशानां पूरणी, तत् = तस्मात् कारणात् अरुन्धत्याद्यन्तःपातित्वादिति भावः / इह दमयन्त्यां, गुल्फद्वयाऽऽप्ता = पादग्रन्थिद्वितयप्राप्ता, यत् अदृश्यसिद्धिः = अदर्शनीयत्वसिद्धिः, तत् उचिता एव = योग्या एव, अरुन्धत्यादीनामिवं गूढगुल्फत्वं यत्स्त्रीलक्षणं तदस्यां दमयन्त्यामप्यस्तीति भावः // 97 // अनुवादः-यह ( दमयन्ती ) अरुन्धती, रति, लक्ष्मी, इन्द्राणी और ब्राह्मी
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy