SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ 164 नैषधीयचरितं महाकाव्यम् आदि नौ मातृकाएं हैं, इनमें चौदहवीं है, इसमें गुल्फों ( टखनों ) ने जो अदृश्यसिद्धि प्राप्त की है वह उचित ही है // 97 // . टिप्पणी-- अरुन्धती-कामपुरन्ध्रीत्यादिः = कामस्य पुरन्ध्रिः (10 त० ) / जम्भस्य द्विषन् ( ष० त० ), शतृ प्रत्ययान्त द्विष धातुके योगमें “न लोकाऽव्यर्यः" इत्यादि सूत्रसे प्राप्त षष्ठीनिषेधका "द्विषः शतुर्वा' इस वार्तिकसे षष्ठीनिषेध वैकल्पिक होनेसे षष्ठी / जम्भनामक दैत्यके शत्रु होनेसे इन्द्रको “जम्भद्विषन्" कहा गया है / जम्भद्विषतो दाराः (10 त०)। नवसंख्यका अम्बिका नवाऽम्बिकाः ( मध्यमपदलोपी समास ) / ब्राह्मी आदि मातृकाएँ अम्बिकाएं नो हैं, जैसे "ब्राह्मी माहेश्वरी चव कौमारी वैष्णवी तथा। वाराही च तथेन्द्राणी चामुण्डा लोकमातरः // " ब्राह्मी, माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी और चामुण्डा ये सात लोकमाताएँ और गौरी, सरस्वती। अरुन्धती च कामपुरन्ध्रिश्च लक्ष्मीश्च जम्भद्विषद्दाराश्च नवोऽम्बिकाश्च, तासाम् ( द्वन्द्वः ) / चतुर्दशी = तस्रश्च दश च चतुर्दश (द्वन्द्वः ) तासां पूरणो, चतुर्दशन् + डट् + ङीप् / गुल्फद्वायाऽऽप्ता = गुल्फयोर्द्वयम् (10 त०), "तद्ग्रन्थी घुटिके गुल्फौ" इत्यमरः / गुल्फद्वयेन आप्ता (तृ० त०) / अदृश्यसिद्धिः = न दृश्यम् ( नञ्०), तस्य सिद्धिः ( ष० त०) / दमयन्तीके दो गुल्फ ( टखने ) गूढ थे, सामुद्रिकशास्त्रके अनुसार यह शुभ लक्षण माना गया है / / 97 // अस्याः पदो चारुतया महान्तावपेक्ष्य सौम्याल्लवभावभाजः। जाता प्रवालस्य महोल्हाणां जानीमहे पल्लवशब्दलब्धिः / / 58 // अन्वयः-चारुतया महान्तौ अस्याः पदौ अपेक्ष्य सौक्ष्म्यात् लवभावभाजः महीरुहाणां प्रवालस्य पल्लवशब्दलब्धिः जाती ( इति ) जानीमहे // 98 // ___ व्याख्या-चारुतया = सौन्दर्यगुणेन, महान्तौ = उत्तमौ, अस्याः = दमयन्त्याः, पदौ = पादौ, अपेक्ष्य = अपेक्षां कृत्वा, सौक्ष्म्यात् = सूक्ष्मत्वात्, दमयन्तीपादाऽपेक्षया अल्पत्वादिति भावः / लवभावभाजः = अल्पत्वयुक्तस्य, महीरुहाणां = वृक्षाणां, प्रवालस्य = किसलयस्य, पल्लवशब्दलब्धिः-पल्लवपदप्राप्तिः, दमयन्तीपद्भ्यां लव: ( अल्पः ) इति व्युत्पत्या पल्लवसंज्ञाप्राप्तिरिति भावः / जाता = सम्पन्ना इति, जानीमहे = उत्प्रेक्षामहे / / 98 / /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy