________________ सप्तमः सर्गः व्याख्या -अस्यां = दमयन्त्यां, मुनीनाम् अपि = ऋषीणाम् अपि, मोहं = भ्रान्तिम् आसक्तिम्, ऊहे = तर्कयामि / कुतः ? यत् = यस्मात्, महान् : अधिकः, भृगुः = तन्नामको मुनिः, यत्कुचर्शलशीली = दमयन्तीस्तनपर्वतपरिचयशीलः, मुनीनां तपश्चरणार्थं पर्वताश्रयत्वात्पर्वतबुद्धया भृगुः दमयन्तीकुचावाश्रयतीति भावः / पक्षान्तरे-महान् अधिक; भृगुः = अतटः, यत्कुचशैलशीली = दमयन्तीस्तनपर्वतपरिचयशीलः, दमयन्ती कुचयो: पार्श्वभागः प्रशततुल्य इति भावः / मुखं = दमयन्तीवदनम्, अनारदालादि न = नारदस्य अनाह्लादकं न, अपि तु अह्लादकम् एव / पक्षान्तरे-मुखं = दमयन्तीवदनं, नानारदालादि = नानारदः ( अनेकदन्तः) आह्लादि (आह्लादकारकम् ) / महाभारतसर्गयोग्यः = महाभारतनिर्माणसमर्थः, व्यासः = कृष्णद्वैपायनः, श्रितोरुः = दमयन्तीसक्थ्याश्रितः, कदलीस्तम्भच्छायाबुद्धया दमयन्त्या ऊरू आश्रित्य व्यासस्तिष्ठतीति भावः / पक्षान्तरे-महाऽभाः = महाप्रभः, रतसर्गयोग्यः = सुरतनिर्माणयोग्यः, व्यासः - विस्तारः, श्रितोरुः = दमयन्तीसक्थ्याश्रितः अस्तीति शेषः // 95 // . ___ अनुवादः-मैं दमयन्तीमें मुनियोंको भी भ्रान्ति होनेकी तर्कना करता हूँ, क्योंकि महान् भृगु मुनिने इनके कुचरूप पर्वतोंकी सेवा की, दूसरे पक्षमेंदमयन्तीके कुचों का पार्श्वभाग प्रपात ( ढाल ) के समान है। दमयन्तीका मुख नारदमुनिको आह्लाद न करनेवाला नहीं है. ( आलाद करनेवाला है ) / दूसरे पक्षमें--दमयन्तीका मुख अनेक दन्तोंसे आह्लाद उत्पन्न करनेवाला है / महाभारत के निर्माणमें समर्थ व्यास दमयन्तीके ऊरुओंका आश्रय लेते हैं। दूसरे पक्षमेंसुन्दर कान्तिवाले रतिक्रीडाके योग्य विस्तारने दमयन्तीके ऊरुओंका आश्रय लिया है / / 95 // - टिप्पणी-ऊहे = ऊह+लट + त / भृगुः = "भृगुः पुमान् / मुनो हरेऽतटे शुक्रे" इति मेदिनी / यत्कुचशैलशीली-यस्याः कुचौ (प० त०), तो एव शैलौ (रूपक० ), तो शीलयतीति तच्छील: यत्कुचशैल-उपपदपूर्वक "शील उपधारणे" धातुसे ताच्छील्यमें णिनि (उपपद.) + सु / उन्नत होनेसे दमयन्तीके कुचोंको पर्वत समझकर भृगु मुनिने तपस्या करनेके लिए उनका आश्रय लिया यह भाव है। पक्षान्तरमें --दमयन्तीके कुचोंका पार्श्व भाग भृगु (अतट-ढाल) के समान है / अनारदानादि = नारदम् आह्लादयतीति नारदाह्लादि, नारद + आङ् + लाद + णिच् + णिनि ( उपपद. )+ सु / न नारदाह्न दि 11 ने० स०