________________ 160 नैषधीयचरितं महाकाव्यम् इदमूरुचारुः = अस्या ऊर (10 त० ), तौ इव चारु: ( उपमित०)। इस पद्यमें कदलीके अधःशिरस्त्व आदि धर्मके असम्बन्धमें भी सम्बन्धकी सम्भावनासे सम्बन्धकी उक्ति होनेसे अतिशयोक्ति अलङ्कार है // 13 // ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत वारणीयः। युक्तं हिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः // 94 / / अन्वयः-तस्याः ऊरुप्रकाण्डद्वितयेन वारणीयः कर: पराजीयत / स हिया स्वं मुखपुष्करं कुण्डलनच्छलेन गोपायति युक्तम् // 94 // व्याख्या-तस्याः - दमयन्त्याः, ऊरुप्रकाण्डद्वितयेन = सक्थिस्तम्भद्वयेन, वारणीयः = वारणसम्बन्धी, करः = हस्तः (शुण्डादण्ड: ), पराजीयत = पराजितः, सः = वारणकरः, ह्रिया = लज्जया हेतुना, स्वं = स्वकीयं, मुखपुष्करं = वदनभूतं पुष्करं ( अग्रभागं, कमलं च ) कुण्डलनच्छलेन = मण्डलीकरणव्याजेन, गोपायति = अपिधत्ते, न दर्शयतीति भावः, युक्तं = उचितमेव / पराजितः स्वमुखं दर्शयितुं न शक्नोतीति भावः / / 93 // अनुवादः-दमयन्तीके श्रेष्ठ दो ऊरुरूप स्तम्भोंने हाथोकी सूड़को पराजित कर दिया / वह सूड लज्जासे अपने मुखरूप सूडके अग्रभागको मण्डलाकार करनेके बहानेसे ढंक लेती है, यह उचित ही है // 94 // टिप्पणी-ऊरुप्रकाण्डद्वितयेन = प्रकाण्डे चाऽसौ ऊरु ऊरुप्रकाण्डे, "प्रशंसावचनैश्च" इस सूत्रसे समास, ऊरुप्रकाण्डयोद्वितयं, तेन (ष० त०) / वारणीय:वारणस्य अयं, वारण + छ ( ईय )+ सु / पराजीयत = परा + जि+लङ् ( कर्ममें )+त / मुखपुष्करं = मुखं च तत् पुष्करं, तत् ( क० धा० ) / दूसरे पक्षमें - मुखं पुष्करं इव, तत् ( उपमित० ) / "पुष्करं खेऽम्बुपद्मयोः। तुर्यवक्त्रे हस्तिहस्ताऽग्रकाण्डयोः / " इति मेदिनी कुण्डलनच्छलेन = कुण्डलनस्य छलं, तेन (ष० त० ) / गोपायति = गुप् + लट् + तिप् / इस पद्यमें हाथीकी सूड दमयन्तीके ऊरसे परास्त होकर मण्डलीकरणके छलसे मानों अपने मुख ( अग्रभाग) को छिपा लेती है ऐसा कहनेसे अपह नुति और उत्प्रेक्षाकी संसृष्टि है // 94 // अस्यां मुनीनामपि मोहमूहे भृगुर्महान् यत्कुचशैलशीली। नानारदानादि मुखं श्रितोरासो महाभारतसगयोग्यः // 15 // अन्वयः अस्यां मुनीनां अपि मोहम् ऊहे, यत् महान् भृगुः यत्कुचशैलशीली, मुखम् अनारदानादि न ( पक्षे ) नादारदाह्लादि, महाभारतसर्गयोग्यः, व्यासः श्रितोरुः, पक्षे महाभारतसर्गयोग्यः व्यासः श्रितोरुः // 95 //