________________ सप्तमः सर्गः 159 भ्रान्त्या, उरुभ्रान्त्येति भावः / स्वस्य एव = निजस्कन्धस्य एव, उपरि = ऊर्ध्वभागे, पत्त्राणि = दलानि प्रतिपक्षोपरिदेयानि साऽक्षरपत्त्राणि च, दधाना = धारयन्ती सती, जागति = अवतिष्ठते // 92 // अनुवादः-कदली भी अपने स्कन्धको और दमयन्तीके दोनों ऊरुओंको क्यों चिह्नित नहीं करती है। जिससे वह ( कदली ) दमयन्तीके दोनों ऊरुओंके भ्रमसे अपने ही ऊपर पत्त्रोंको रखती है // 92 // टप्पणी स्वेन = "प्रकृत्यादिभ्य उपसंख्यानम्" इससे तृतीया। चिह्नयति चिह्नवन्तं करोति इति, चिह्नयत् शब्दसे “तत्करोति तदाचष्टे" इससे णिच् होकर मतुपका लोप लट् + तिप् / इस पद्यमें सौन्दर्य में संघर्ष करनेवाली रम्भा ( कदली) अपने विरोधी दमयन्तीके ऊरुकी भ्रान्तिसे अपने ही ऊपर पत्त्रों(पत्तों ) को वा प्रतिवादपत्त्रोंको रखती है ऐसा कहने से भ्रान्तिमान अलङ्कार और उत्प्रेक्षा इन दोनों का अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 92 // विषाय मुनिमश्चरं चेन्मुञ्चेत्तपोभिः स्वमसारभावम् / जाडयं च नाचेत् कदलो बलीयस्तदा यदि स्याविदमूरुचारः // 93 / / अन्वय: - कदली तपोभिः मूर्धानम् अधश्चरं विधाय स्वम् असारभावं मुञ्चेत चेत्, बलीयो जाड्यं च न अञ्चेत् यदि तदा इदमूरुचारुः स्यात् / / 93 // ___व्याख्या-कदली = रम्भा, तपोभिः = तपश्चर्याभिः चान्द्रायणादिभिरिति भावः / मूर्धानं - स्वशिरः, अधश्चरम् = अधोवर्तिनं, विधाय = कृत्वा, स्वं 3 स्वकीयम्, असारभावं = निःसारत्वं च, मुञ्चेत् = त्यजेत्, चेत् = यदि एव, बलीयः = बलवत्तर, सार्वकालिकमिति भावः / जाड्यं च = शैत्यं च, न अञ्चेत यदि = नो गच्छेत् चेत्, तदा = तर्हि, इदमूरुचारुः = दमयन्तीसक्थिसुन्दरः, स्यात् = भवेत् // 93 // अनुवादः - कदली ( केला ) तपस्याओंसे अपने शिरको नीचेकी ओर रखकर अपने अपार भावको छोड़ दे और हमेशा अत्यन्त शीतलताको भी प्राप्त न करेगी तो दमयन्तीके ऊरुके समान मनोहर होगी // 93 // टिप्पणी-अधश्चरम् - अधश्चरतीति तत्, अधरस् + चर+अच् + अम् / विधाय = वि+धा+ क्त्वा ( ल्यप् ) / शिरको नीचे और पैरको ऊपर रखकर यह अभिप्राय है। असारभावम् = अविद्यमानः सारः यस्याः सा असारा ( नञ् बहु०), तस्या भावः तम् (10 त० ) / मुच्चेत् = मुच् + विधिलिङ् + तिप् / बलीयः = बल + ईयसुन् + अम् / अञ्चेत् = अञ्च + विधिलिङ्+तिप् /