________________ 158 नैषधीयचरितं महाकाव्यम् ज्याल्या-यत् = यस्मात्कारणात्, अस्याः = दमयन्त्याः, ध्रः = नेत्रलोमः, चित्रलेखा = अद्भुतविन्यासा, तदाख्या अप्सराश्च, नासा = नासिका, तिलोत्तमा तिलपुष्पादुत्कृष्टा, . तदाख्या अप्सराश्च, ऊरुसृष्टिः = सक्थिनिमितिः, रम्भा : कदली, तदाख्या अप्सराश्च, ततः = तस्मात् कारणात्, इयं = दमयन्ती, एका एव = एकिका एव, दृष्टा = अवलोकिता सती, अनेकाऽप्सरःप्रेक्षणकौतुकानि % बह्वप्सरोविलोकनकुतूहलानि, पूरयति = पूर्णानि जनयति / / 91 // ____ अनुवादः-- जिस कारणले कि इस ( दमयन्ती ) की 5 चित्ररेखा ( अद्भुत रेखावाली, वा चित्ररेखा नामकी अप्सरा ), इसकी नासिका तिलोत्तमा ( तिलपुष्पसे भी उत्तम वा तिलोत्तमा नामकी अप्सरा ), इसकी ऊरुकी सृष्टि, रम्भा ( केलेके स्तम्भके समान वा रम्भा नामकी अप्सरा ), है उस कारणसे यह एक दमयन्ती ही देखी जाती हुई अनेक अप्सराओंको देखनेके कुतूहलको पूर्ण कर देती है // 91 // टिप्पणी-चित्ररेखा = चित्रा रेखा यस्याः सा ( बहु० ) / तिलोत्तमा = तिलात् ( तिलपुष्पात् ) उत्तमा (प० त० ) ऊरुसृष्टिः = ऊरोः सृष्टि: (10 त०)। रम्भा = "रम्भा कदल्यप्सरसोः" इति विश्वः / अनेकाऽप्सरः प्रेक्षणकौतुकानि = अनेकाश्च ता अप्सरसः ( क० धा० ) तासां प्रेक्षणम् (ष० त० ) तस्मात् कौतुकानि, तानि (प० त० ) / पूरयति = 4+ णिच+ लट+तिप् / इस पद्यमें श्लेष और एक दमयन्तीकी अनेकस्वरूपतामें विरोधका आभास होनेसे विरोधाभास है, इस प्रकार दो अलङ्कारोंका अङ्गाऽङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 91 // रम्भाऽपि कि चिह्नयति प्रकाण्डं न चाऽऽत्मनः स्वेन न घेतदूरू / स्वस्यैव येनोपरि सा दधाना पत्त्राणि जागय॑नयोभ्रंमेण // 9 // अन्वयः- रम्भा अपि आत्मनः प्रकाण्डं स्वेन न चिह्नयति किम् ? एतदूरू च न चिह्नयति किं ? येन सा अनयोः भ्रमेण स्वस्य एव उपरि पत्त्राणि दधाना जागति // 92 // व्याख्या- रम्भा अपि = कदली अपि, आत्मनः = स्वस्य, प्रकाण्डं = स्कन्धं, स्वेन = आत्मना, स्वयमित्यर्थः। न चिह्नयति किं ? =चिह्नयुक्तं न करोति किं, एतदूरू च = दमयन्तीसक्थिनी च, न चिह्नयति किं = चिह्नयुक्तौ न करोति किं. मिथो व्यत्यासनिवारणाय द्वयोरन्यतरस्याऽपि चिह्न न चकार किमिति उत्प्रेक्षा / येन = कारणेन, सा = रम्भा, अनयोः = भैम्यूर्वोः, भ्रमेण =