SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 156 नैषधीयचरितं महाकाव्यम् वीक्ष्य = दृष्ट्वा, यदि = किल, अमुना = एतेन, नितम्बद्वयेन = दमयन्त्याः कटिपश्चाद्भागद्वितयेन चक्रेण, जगत् = विश्वं, जिगीषति किं = जेतुमिच्छति किम् ? / / 88 // __अनुवाद:-कामदेव पिता विष्णके सुदर्शन ( सुदर्शन नामवालं वा सुलभ दर्शनवाले ) चक्रसे संसारको जीता हुआ देखकर इस दुर्लभ दर्शनवाले दमयन्तीके नितम्बद्वययुक्त चक्रसे जगत्को जीतनेकी इच्छा करता है क्या ? // 8 // ___ टिप्पणी-मत्स्यकेतुः = मत्स्यः केतुः ( ध्वचिह्नम् ) यस्य सः ( बहु० ) / सुदर्शनेन = "चक्रं सुदर्शनम्" इत्यमरः / अथ वा सुलभं दर्शनं यस्य तत्, तेन ( बहु० ) / दुर्लभदर्शनेन-दुर्लभं दर्शनं यस्य तत्, तेन ( बहु 0 ) / नितम्बद्वयेन नितम्बयोर्द्वयं, तेन ( ष० त० ) / जिगीषति = जेतुम् इच्छति, जि+सन् + लट् + तिप् / “सलिटोर्जेः" इस सूत्रसे कुत्व / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 8 // रोमाऽवलोदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला। तारुण्यमूर्तेः कुचकुम्भकतुंबिभर्ति शङ्के सहकारिचक्रम् // 89 // अन्वयः-बाला तारुण्यमूर्तेः कुचकुम्भकर्तुः रोमावलीदण्डनितम्बचके गुणं लावण्यजलं सहकारिचक्रं च बिभर्ति ( इति ) शङ्के / / 89 // व्याख्या-बाला = तरुणी दमयन्ती, तारुण्य मूर्तेः = यौवनस्वरूपस्य, कुचकुम्भकर्तुः = स्तनकलशनिर्मातुः, कुम्भ कारस्य / रोमाऽऽवलीदण्डनितम्बचक्रे = लोमपङ्क्तिःरूप दण्ड, कटिपश्चाद्भागरूप चक्रे ! गुणम् = सौन्दर्यादिम एव गुणम् ( सूत्रम् ), लावण्यजलं-लावण्यं = सौन्दर्यम् एव जलम् = अम्बु, एतत् सहकारिचक्रं च = सहकारिकारणसमूहं च, बिभर्ति = धारयति, ( इति=एवम् ) शः = मन्ये / / 89 // ___ अनुवाद:-तरुणी दमयन्ती तारुण्यस्वरूप कुचरूप कुम्भोंको बनानेवाले कुम्भकार ( कुम्हार ) के लिए रोमपङ्क्ति रूप दण्ड, नितम्बरूपचक्र ( चाक ), सौन्दर्यादि गुणरूप गुण ( सूत्र ) और लावण्यरूप जल इन सहकारिकारणोंके समूहको मानों धारण करती है // 89 // टिप्पणी-तारुण्यमूर्तेः = तारुण्यम् एव मूर्तिः ( स्वरूपम् ) यस्य सः, तस्य ( बहु 0 ) / कुचकुम्भकर्तुः = कुचो एवं कुम्भौ ( रूपक० ), तयोः कर्ता, तस्य (10 त० ) / रोमाऽऽवलीदण्डनितम्बचके = रोम्णाम् आवली ( 10 त०), रोमावली एव दण्ड: ( रूपक० ) / नितम्ब एव चक्रम् ( रूपक० ) / रोमावली
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy