________________ सप्तमः सर्गः 151 (करचरणादीनि, स्वाम्यमात्यादीनि च ) सर्वाङ्गानि (क० धा० ) तेषां शुद्धिः, तस्याम् (10 त० ) / अनङ्गराज्ये = अनङ्गस्य राज्यं, तम्मिन् (प० त०) कमरसे क्षीण दमयन्तीके उदरमें तीन वलियोंने जो आक्रमण अर्थात् अभिव्याप्ति नहीं की, वह कर चरण आदि सब अङ्गोंमें शुद्धि ( निर्दोषता ) में कामदेव के राज्यको विलास है। दूसरा अर्थ-भयानक भूमिमें और प्रबल शत्रुओंके बीच में रहा हुआ दुबल पुरुष भी बलवान् शत्रुओंसे जो अभिभव नहीं पाता है वह स्वामी, अमात्य आदि संपूर्ण अङ्गों की शुद्धि होनेपर अङ्गहीनका जो विलास है वह दूसरा आश्चर्य है / इस पद्य में वाच्य और प्रतीयमानमें अभेदका अध्यवसाय होनेसे विरोधाभास अलङ्कार है।' 81 // मध्यं तनकृत्य यदीदमोयं वेषा न उध्यात कमनीयमंशम् / केन स्तनो सम्प्रति योवनेऽस्याः सृजेदनन्यप्रतिमाऽङ्गदोप्तेः // 82 // अन्वयः वेधा इदमीयं मध्यं तनूकृत्य कमनीयम् अंश न दध्यात् यदि सम्प्रति यौवने अनन्यप्रतिमाऽङ्गदीप्तेः अस्याः स्तनौ केन सृजेत् / / 82 // ____ व्याख्या वेधा: ब्रह्मा, इदमीयम् - एतदीयं, दमयन्तीसम्बन्धीति भावः, मध्यम् = अवलग्नं, तनूकृत्य = अतिकृशं कृत्वा कमनीयं = रमणीयम्, अंश: भागं, न दध्यात् यदि = क्वचिन्न स्थापयेत् चेत्, सम्प्रति = अधुना, यौवने तारुण्ये, अनन्यप्रतिमाऽङ्गदीप्तेः = असाधारणदेहकान्ते:, अस्याः = दमयन्त्याः , स्तनौ = कुचौ केन = अंशेन प्रकारेण वा, सृजेत् - उत्पादयेत् / दमयन्त्या मध्यभागसारेण विधाता तस्याः कुचौ निर्मितवानिति भावः / / 82 // अनुवाद–ब्रह्माजी इस ( दमयन्ती) की कमरको पतली करके उसके रमणीय भागको कहींपर नहीं रखते तो इस समय जवानीमें असाधारण शरीरकान्तिवाली दमयन्तीके स्तनोंको किस भागसे वा कैसे बनाते ? / / 82 / / टिप्पणी-इदमीयम् = अस्या इदं, तद्, इदम् + छ ( ईय ) + अम् / तनूकृत्य = अतनुतनु यथा संपद्यते तथा कृत्वा, तनु + वि + कृ+क्त्वा ( ल्यप् ) / दध्यात् = धा + विधिलिङ् + तिप् / अनन्यप्रतिमाङ्गदीप्तेःअन्यस्य प्रतिमा (प० त० ) / अङ्गानां दीप्तिः (10 त० ) / अविद्यमाना अन्य प्रतिमा यस्याः सा ( नबहु० ) / अनन्यप्रतिमा अङ्गदीप्तिर्यस्याः सा, तस्याः ( बहु० ) / सृजेत् = सृज + विधिलिङ् + तिप् / उदरसे निकाले गये श्रेष्ठ भागसे ब्रह्माजीने दमयन्तीके स्तनोंका निर्माण किया है क्या ? इसमें उत्प्रेक्षा अलङ्कार है // 82 //