________________ 150 नैषधीयचरितं महाकाव्यम् तेषां मयूखाः (10 त० ) / तेषां धारा: ( ष० त० ), ता एव आकारा यासां ताः (बह० ) / दमयन्तीके कुचोंमें हारावलीके रत्नोंकी किरणपङ्क्तियाँ दमयन्ती के कुचोंके प्रपात ( ढाल ) में तरुण पुरुषोंके अन्तःकरणोंके पतनकी रेखाओंके सदृश शोभित हो रही हैं यह भाव है। इस पद्यमें रत्नकिरणोंकी धाराओंमें तरुण जनोंके चित्तके पतनकी रेखाकी उत्प्रेक्षा की गई है / / 80 // क्षीणेन मध्येऽपि सतोदरेण यत्प्राप्यते नाक्रमणं बलिभ्यः / सर्वाऽङ्गशुद्धौ तदनङ्गराज्ये विजम्भितं भीमभुवीह चित्रम् // 81 // अन्वयः - इह भीमभुवि क्षीणेन मध्ये सता अपि उदरेण बलिभ्य आक्रमणं न प्राप्यते इति यत्, तत् चित्रम् / सर्वाऽङ्गशुद्धौ अनङ्गराज्ये विजृम्भितं तत् (चित्रम् ) // 1 // ___व्याल्या - इह = अस्यां, भीमभुवि = दमयन्त्यां, भयङ्करस्थाने च, क्षीणेन% कृशेन दुर्बलेन च, मध्ये = अवलग्ने, प्रबलशत्रुमध्ये च, सता अपि = वसता अपि, उदरेण = जठरेण त्रिवल्यधोभागेन, बलिभ्यः, = त्रिवलिभ्यः वबयोरभेदात बलवद्भयश्च, आक्रमणम् = अभिव्याप्तिः अभिभवश्च, न प्राप्यते = न आसाद्यते, इति यत्, तत् = अनाक्रमणं, चित्रम् = आश्चर्य, बलिसमीपे दुर्बलस्याऽनाक्रमणं चित्रमित्यर्थः / किञ्च सर्वाऽङ्गशुद्धौ = करचरणाऽदिसकलाऽङ्गशुद्धौ, स्वाम्यमात्यादिसर्वराज्याङ्गशुद्धौ च सत्याम, अनङ्गराज्ये = अङ्गहीनराज्ये, कामराज्ये च, विजृम्भितं = विलसितं, तत् = अन्यत्, चित्रम् = आश्चर्यम् // 81 // अनुवाद:-इस भीमभू ( दमयन्ती ) में अथ वा भयानक भूमिमें, क्षीण ( कृश अथवा दुर्बल ) होकर मध्य ( कमर वा प्रबल शत्रुके बीच ) में रहते हुए भी उदर (त्रिवलियोंके अधोभागस्थ ) ने जो तीन वलि ( उदररेखाओं ) से अथवा व और बके अभेदमें बलसम्पन्नोंसे आक्रमण ( अभिव्याप्ति ) वा पीडाको जो प्राप्त नहीं किया, वह आश्चर्य है। सर्वाङ्गोंकी ( कर, चरण आदि संपूर्ण अङ्गोंकी ) वा ( स्वामी, अमात्य आदि सब राज्याङ्गोंकी ) शुद्धि होनेपर अनङ्ग (कामदेव वा अङ्गहीन) के राज्यमें जो विलास है वह दूसरा आश्चर्य है / 81 // टिप्पणी-भीमभुवि = भीमात् भवतीति भीमभूः, तस्यां भीम+भू+ क्विप् ( उपपद० )+ ङि / दमयन्तीमें अथ वा भीमा चाऽसौ भूः, तस्याम् (क० धा० ), भयानक भूमिमें / वलिभ्यः = तीन वलियों ( उदररेखाओं ) से, 'व' और 'ब' का भेद न होनेसे, बलसम्पन्न जनोंसे / “करोपहारयोः पुंसि बलिः, प्राण्यङ्गजे स्त्रियाम् / " इत्यमरः / सर्वाऽङ्गशुद्धौ = सर्वाणि च तानि अङ्गानि