________________ सप्तमः सर्गः 149 ( बहु० ) / अथ वा-शतं चाऽसो कोटि: ( क० धा० ) / कराने जाग्रती ( स० त० ) / कराऽग्रजाग्रती शतकोटि: यस्य सः ( बहु० ) / अर्थी अर्थ+इनि+ सु। वटीम्=अल्पः वटः, वटी ताम्, अवयवाऽपचयविवक्षामें "षिद्गौरादिभ्यश्च" इससे डीए / “वटः कपर्दे न्यग्रोधः" इति विश्वः / "स्त्री स्यात्काचिन्मृणाल्यादिविवक्षाऽपचये यदि।" इत्यमरः / सर्वम् = दमयन्तीके दो कुचोंकी समता समस्त बेल फल भी नहीं कर सकते, एककी क्या बात ? अथवा सर्वम - पकनेसे परिपूर्ण भी बिल्वफल समता नहीं कर सकता यह भाव है। उन्मदिष्णुः = उन्मदनशीलम्, उद्-उपसर्गपूर्वक "मदी हर्षे" धातुसे "अलकृञ्" इत्यादि सूत्रसे इष्णुच् / “उन्मदस्तून्मदिष्णुः स्यात्" इत्यमरः / अपनेसे तुलना न हो सकनेवाली उत्कृष्ट वस्तुसे तुलनाका अभिमान करना और केवल धनीसे प्राप्य वस्तुके पानेकी लालसा भी उन्माद ही है यह अभिप्राय है। इस पद्यमें श्लेष अलङ्कार है // 79 // स्तनाऽतटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् / हाराऽवलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः // 8 // अन्वय:-चन्दनपङ्किले अस्याः स्तनाऽतटे जातस्य यावद्युवमानसानां स्खलनस्य रेखा: हाराऽऽवलीरत्नमयूखधाराकाराः ( सत्यः ) स्फुरन्ति // 20 // व्याख्या- चन्दनपङ्किले == श्रीखण्डद्रवपङ्कयुक्ते, अस्याः = दमयन्त्याः , स्तनाऽतटे = कुचप्रपाते, "स्तनाऽवटे" इति नारायणपण्डितसम्मतः पाठस्तस्य कुचगर्ते इत्यर्थः / जातस्य = निष्पन्नस्य, यावयुवमानसानां = सर्वतरुणाऽन्तःकरणानां, स्खलनस्य = पतनस्य, रेखाः = पतनमार्गाः, हाराऽऽवलीरत्नमयूखधाराऽऽकाराः = मुक्तावलिमणिकिरणपङ्क्तिस्वरूपाः सत्यः, स्फुरन्ति = प्रतिभासन्ते / नेमा रत्नमयूखधाराः किन्तु पतनरेखा इति प्रतीयन्त इति भावः / / 80 // ___ अनुवादः --- चन्दनके द्रवसे पङ्कयुक्त दमयन्तीके कुचके ढालमें समस्त तरुण पुरुषोंके अन्तःकरणके पतनकी रेखाएँ मोतियोंकी मालाकी रत्नकिरणोंके पङ्क्तिस्वरूप होती हुई शोभित हो रही हैं / 80 // टिप्पणी-चन्दनपङ्किले = चन्दनेन पङ्किलः, तस्मिन् (तृ० त०), स्तनाऽतटे = स्तनस्य अतटः, तस्मिन् (10 त०), "प्रपातस्त्वतटो भृगुः" इत्यमरः / यावद्युबमानसानां = यूनां मानसानि युवमानसानि (10 त० ) / यावन्ति च तानि युवमानसानि, तेषाम् (क० धा• ) / हाराऽऽवलीरत्नमयूखधाराऽऽकाराः = हाराणाम् आवली (ष० त० ) तस्यां रत्नानि ( स० त०),