________________ 148 . नैषधीयचरितं महाकाव्यम् संपत्तिको कहां लेते हैं ? क्योंकि हाथीके मस्तकपिण्ड अपहरणके भयसे अपने मोतियोंको छिपाते हैं और दमयन्तीके स्तन अपने मोतियों के अलङ्कारोंको प्रकाशित करते हैं // 78 // टिप्पणी-इभकुम्भयोः = इभस्य कुम्भौ, तयोः (10 त० ) / “कुम्भौ तु पिण्डौ शिरसः" इत्यमरः / आदीयते = आङ्+दा+लट् ( कर्ममें )+त / भयेन = हेतुमें तृतीया। गोपायितमौक्तिको = मोपायितं मौक्तिकं याभ्यां तो ( बहु. ) / प्रव्यक्तमुक्ताऽभरणौ = मुक्ताया आभरणम् (10 त० ) / प्रव्यक्तं मुक्ताऽभरणं याभ्यां तो ( बहु०)। जैसे राजासे हृतधन पुरुष अवशिष्ट धनको छिपाता है, राजा तो प्रकाशित करता है यह भाव है। इस पद्यमें व्यतिरेक अलङ्कार है / / 78 // कराऽप्रजाग्रच्छतकोटिरर्थी ययोरिमो तो तुलयेत्कुची चेत् / सर्व तवा श्रीफलमुन्मदिष्णु जातं वटोमप्यधुना न लब्धुम् // 79 // अन्वया-कराऽग्रजाग्रच्छतकोटिः ययोः अर्थी, तो इमो कुचौ वटीम् अपि लब्धुं न जातं सर्वं श्रीफलं तुलयेत् चेत्, तदा उन्मदिष्णु ( स्यात् ) // 79 // व्याख्या-कराऽग्रजाग्रच्छतकोटिः = हस्ताऽग्रप्रकाशमानवज्रः, महेन्द्र इति भावः, पक्षान्तरे हस्ताऽविद्यमानशतकोटि द्रव्यः, ययोः = दमयन्तीकुचयोः अर्थी = याचकः, तौ = तादृशी, इमो = विद्यमानौ, कुचौ = स्तनौ (कर्मभूतौ), वटीम् अपि - क्षद्रकपदिकाम् अपि, लब्धं = प्राप्तुं, न जातं = न उत्पन्नं, नि:स्वमिति भावः / सर्वं = सकलं, श्रीफलं = बिल्वफलं ( कर्तृ ), तुलयेत् चेत्= समीकुर्यात् चेत्, साम्याऽभिलाषि भवेच्चेदिति भावः / तदा = तर्हि, उन्मदिष्णु = उन्मादयुक्तं, स्यादिति शेषः / उपमाऽतीते वस्तुनि उपमात्वाऽभिमानस्तथा धनिकमात्रलभ्ये वस्तुनि निःस्वस्य लिप्सा चोन्माद एवेति भावः // 79 // ___ अनुवादः-हाथमें वज्र लेनेवाले अथवा हाथमें सौ करोड़ द्रव्यवाले इन्द्र दमयन्तीके जिन स्तनोंके याचक हैं वैसे इन कुचोंको क्षुद्र कौड़ीको भी पानेके लिए असमर्थ गरीब समस्त बेलका फल बराबरी करेगा तो उन्मत्त ( पागल ) होगा // 79 // टिप्पणी-कराऽग्रजाग्रच्छतकोटि: = करस्य अग्र (10 त० ), तस्मिन् जाग्रत् ( स० त० ) / शतं कोटयः ( धाराः ) यस्य सः ( बहु० ) / “शतकोटि: स्वरुः शम्बो दम्भोलिरशनिद्वयोः / " इत्यमरः / कराऽग्रजाग्रत् शतकोटिः यस्य सः