________________ सप्तमः सर्गः 140 अपि = अल्पम् अपि, विप्रयोग = मिथो विरहं, न अञ्चति = नो गच्छति, चित्रम् = आश्चर्यम् // 77 // अनुवादः-निःशङ्क रूपसे कमलको मुकुलित करनेवाला मुखरूप चन्द्रमण्डल दमयन्तीमें उदित हुआ है, तो भी स्तनरूप दो चक्रवाक ( चकवा और चकवी ) अल्प भी वियोगको प्राप्त नहीं करते हैं, आश्चर्य है ! // 77 // ___ टिप्पणी - निःशङ्कसङ्कोचितपङ्कजः-निर्गता शङ्का यस्मिस्तत् ( बहु० ) / निःशङ्कं ( यथा तथा ) सङ्कोचितानि ( सुप्सुपा० ), निःशङ्कसङ्कोचितानि पङ्कजानि येन सः (बहु.)। इन्दु बिम्बः = इन्दोः बिम्बः ( 10 त० ) / स्तनकोकयुग्मं = कोकी च कोकश्च कोको, 'पुमान् स्त्रिया" इससे एकशेष / "कोकश्चक्रश्चक्रवाकः" इत्यमरः / स्तनौ एव कोको ( रूपक० ), तयोर्युग्मम ( 10 त० ) / अञ्चति = अञ्च + लट् + तिप् / दमयन्तीके मुखचन्द्रके उदयसे कमल निमीलित हुआ है ठीक है, परन्तु चन्द्रोदय होनेपर भी स्तनरूप चक्रवाकमिथुन में जो विरह नहीं है वह आश्चर्य है, यह भाव है। इस पद्यमें मुखरूप चन्द्र के उदय में भी कुचरूप कोकपक्षियोंका वियोग नहीं है, इस प्रकार रूपक और विरोधाभासका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 77 / आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क्व ताभ्याम् / भयेन गोपायितमौक्तिको तो प्रव्यक्तमुक्ताभरणाविभौ यत् // 78 // अन्वयः-आभ्यां कुचाभ्याम् इभकुम्भयो: श्री: आदीयते, ताभ्याम् अनयोः असौ श्रीः क्व आदीयते ? यत् तो भयेन गोपायितमौक्तिको, इमौ प्रव्यक्तमुक्ताऽऽभरणौ // 78 // ___ व्याख्या-आभ्यां = निकटवर्तिभ्यां, कुचाभ्यां = दमयन्त्याः स्तनाभ्याम्, इभकुम्भयोः = हस्तिमस्तकपिण्डयोः, श्रीः = शोभा सम्पतिश्च, आदीयते - गृह्यते, परं ताभ्याम् = इभकुम्भाभ्याम्, अनयोः = भैमीकुचयोः, असौ = प्रसिद्धा, श्रीः = शोभा सम्पत्तिश्च, क्व = कुत्र, आदीयते। यत् = यस्मात्कारणात, तौ = इभकुम्भौ, भयेन = भीत्या; गोपायितमौक्तिको = अन्तर्गुप्तमुक्ताफलौ, इमो = निकटवर्तिनी दमयन्तीकुचौ तु, प्रव्यक्तमुक्ताऽऽभरणो - प्रकाशितमौक्तिकाऽलङ्कारौ। दमयन्तीपयोधरौ हस्तिकुम्भाभ्यामप्यधिकमनोहराविति भावः / / 78 / / / ____ अनुवादः-दमयन्तीके स्तन हाथीके मस्तकपिण्डोंकी शोभा और सम्पत्तिको ले लेते हैं, हाथी के कुम्भ ( मस्तकपिण्ड ) दमयन्तीके स्तनोंकी शोभा और