________________ नैषधीयचरितं महाकाव्यम् हारविशेषाश्रय-निर्मलतमजलबिन्दुसमूहसमकान्तिमाक्तिकफेनयुक्तमध्ये, विदर्भसुभ्रूपयोधरे = दमयन्तीकुचे, रोहति-प्रादुर्भवति / मुक्ताहारमाणिक्यहाराभ्यां भैमीकुचौ शोभेते इति भावः // 76 // ___ अनुवाब:-माणिक्यमालाकी लाल कान्ति, गुच्छ ( हारविशेष ) में रहनेवाले अत्यन्त निर्मल जलबिन्दुओंके सम न कान्तिवाले मोतियोंसे मध्यमें फेनयुक्त के समान दमयन्तीके स्तन में प्रकट हो रही है / / 76 // ___ टिप्पणी माणिक्यहारस्य = माणिक्यानां हारः, तस्य (10 त० ) / हारका अर्थ यहाँपर मुक्तामाला न होकर लक्षणासे मालारूप अर्थ है / रोहितश्रीः = रोहिता चाऽसौ श्रीः (क० धा०), "लोहितो रोहितो रक्तः” इत्यमरः / गुच्छाऽऽलयेत्यादिः = गुच्छ आलयो येषां तानि ( बहु० ); अतिशयेन स्वच्छानि स्वच्छतमानि / स्वच्छ + तमप्+जस् ) / उदकानां बिन्दवः ( ष० त० ), तेषां वन्दम् (ष० त०)। उदबिन्दुवन्दम् इव आभा येषां तानि (बहु० ) / मुक्ताः फलानि इव ( उपमित० ) / गुच्छालयानि च तानि स्वच्छतमानि (क० धा०)। उदबिन्दुवृन्दाभानि च तानि मुक्ताफलानि ( क. धा० ), फेनाः सन्ति यस्मिन् सः, "फेनादिलच्च" इससे इलच् / फेनिल: अङ्कः ( मध्य: / यस्य सः ( बहु० / / गुच्छाऽऽलयस्वच्छतमानि च तानि उदबिन्दवन्दाऽऽभमुक्ताफलानि ( क० धा० / त: फेनिलाऽङ्कः, तस्मिन् ( तृ० त० ) / विदर्भसुभ्रूपयोधरे शोभने भ्रुवौ यस्याः सा सुभ्रूः ( बहु०)। विदर्भेषु सुभ्रूः ( स त० ) / धरतीति धरः, धृञ् + अच् / पयसां धरः (ष० त० ) / विदर्भसुभ्रवाः, पयोधरः, तस्मिन् (षः त० ) / रोहति = रुह + लट् + तिप् / पयोधरका मेघरूप अर्थमें, पयोधरे = मेघमें, रोहितश्री: = सरल इन्द्रधनुकी शोभा, रोहति = प्रादुर्भूत होती है, यह अर्थ है। इस पद्यमें श्लेष और उपमाकी संसृष्टि है / / 76 // निःशङ्कमकोचितपङ्कज'ऽयमस्यामुदीतो मुखमिन्दुबिम्बः / / चित्रं तथाऽपि स्तनकोकयुग्मं न स्तोकमप्य:ति विप्रयोगम् / / 77 // अन्वयः - निःशङ्कसङ्कोचितपङ्कजः मुखम् (एव) इन्दुबिम्बः अस्याम् उदीतः, तथाऽपि स्तनकोकयुग्मं स्तोकम् अपि विप्रयोगं न अञ्चति चित्रम् ! // 77 // ___ व्याख्या - निःशङ्कसङ्कोचितपङ्कजः = निःसंशयमुकुलितकमलः, मुखं = वदनम् एव, इन्दुबिम्बः = चन्द्रमण्डलम्, अस्यां = दमयन्त्याम्, उदीतः = उदितः, तथाऽपि = इन्दृदयेऽपि, स्तनकोकयुग्मं = कुचचक्रवाकयुगलं, स्तोकम्