________________ 144 नैषधीयचरितं महाकाव्यम् इत्यमरः / बाहुलतामृणाली = बाहुः लता इव (उपमित० ), सा एव मृणाली ( रूपक० ) अन्तरीपे = अन्तर्गता आपः ययोस्ते ( बहु० ) "द्वयन्तरुपसर्गेभ्योऽप ईत्" इससे ईत्व, "ऋक्पूरब्धःपथामानक्षे” इससे समासान्त अप्रत्यय / "द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् / " इत्यमरः / उत्तरस्थतुः = उद् + स्था+लिट् +तस् ( अतुस् ) / इस पद्यमें रूपक और उत्प्रेक्षाका अङ्गाङ्गिभाव से सङ्कर अलङ्कार है // 73 / / | तालं. प्रभु स्यादनकर्तुमेतावुत्थानसुस्थी पतितं न तावत् / परं च नाऽश्रित्य तरुं महान्तं कुचो कृशाऽङ्गघाः स्वत एव तुङ्गो // 74 // अन्वयः- तावत् पतितं तालम् उत्थानसुस्थौ एतौ अनुकर्तुं प्रभु न स्यात्, परं महान्तं तरुम् आश्रित्य स्वत एव तुङ्गो कृशाङ्गया: कुचौ अनुकर्तुं न प्रभु // 74 // ___व्याख्या - तावत्, पतितं = च्युतं, तालवृक्षादिति शेषः, तालं = तालफलम् ( कर्तृ ), उत्थानसुस्थौ = ऊर्ध्वाऽवस्थानसुप्रतिष्ठी, एतौ = समीपतरवर्तिनी, दमयन्तीकुचाविति भावः / अनुकर्तुम् = अनुहर्तु, प्रभुः = समर्थः, न स्यात् = नो भवेत्, पतिताऽपतितयोः कुतः साम्यमिति भावः / परम् = अन्यत्, अपतितं तालफलमिति भावः / महान्तम् = बृहन्तं, तरु = वृक्षं, तालवृक्षमिति भावः, आश्रित्य = अवलम्ब्य, नुङ्गं सदपीति शेषः, स्वत. एव = आत्मना एव, अन्याऽनाश्रयणेनेति भावः / तुङ्गो = उन्नतौ, कृशाङ्गया: = दमयन्त्याः, कुचौ= पयोधरी, अनुकर्तुम् = = अनुहां, न प्रभु = न समर्थम् // 74 / / ___अनुवाद:-गिरा हुआ तालफल उन्नत और प्रतिष्ठित दमयन्तीके स्तनोंकी बरावरी करनेमें समर्थ नहीं होगा। दूसरा-अपतित ( बिना गिग हुआ ) तालफल भी ऊँचे तालवृक्षको आश्रय करके रहता हुआ भी स्वतः ऊँचे दमयन्तीके स्तनोंकी बराबरी करनेके लिए समर्थ नहीं होगा // 74 / / टिप्पणी-उत्थानमुस्थौ = उत्थानेन सुस्थौ ( अपतितौ ) तौ ( तृ० त० ) / अनुकर्तुम् = अनु + कृ + तुमुन् / कृशाऽङ्गया:=कृ शानि अङ्गानि यस्याः सा कृशाङ्गी, तस्याः ( बहु 0 ) / गिरा हुआ तालफल न गिरनेवाले दमयन्तीके स्तनोंकी समता नहीं कर सकता है, बड़े पेड़का आश्रय लेकर रहा हुआ नहीं गिरा हुआ तालफल भी बिना किसी के आश्रयके स्वत: उन्नत दमयन्तीके स्तनोंकी समता नहीं कर सकता है, यह भाव है // 74 //