________________ सप्तमः सर्गः हस्तलेख: = रेखाऽभ्यासः, इति = इत्थं, धाता = ब्रह्मा, हरिणेक्षणायां = मृगनयनायां, दमयन्त्यां, हस्तलेखीकृतया = रेखाऽभ्यासीकृतया, तया = सरोज. मृष्ट्या करणेन, आह किं = ब्रते किम ? // 72 // ___ अनुवादः- आप ( दमयन्ती ) के इस हाथके निर्माणके लिए ही कमलकी रचना मेरा रेखाऽभ्यास है, इस प्रकार ब्रह्माजी मृगनयनी दमयन्तीमें रेखाऽभ्यासके रूपमें प्रस्तुत की गई सरोजसृष्टि ही करणसे दमयन्तीको कहते हैं क्या ? // टिप्पणी -- भवत्करस्य = भवत्याः करः, तस्य (10 त०), "सर्वनाम्ना वृत्तिमात्रे पुंवद्भावः" इससे पुंवद्भाव / सरोजसृष्टि: सरोजस्य सृष्टि: (ष० त०)। हस्तलेख: = हस्ते लेखः ( स० त० ) / हरिणेक्षणायां = हरिणस्य इव ईक्षणे यस्याः, नस्याम ( व्यश्वि० बह०)। हस्तलेखीकृतया अहस्तलेखो हस्तलेखो यथा सम्पद्यते तथा कृता, तया, हस्तलेख+च्चि+ कृ+क्त + टाप + टा / इस पद्य में उत्प्रेक्षा अलङ्कार है // 72 // कि नर्मदाया मम सेयमस्या दृश्याऽभितो बाहुलतामृणाली। - कुचौ किमुत्तस्थतुरन्तरीपे स्मरोष्मशुष्यत्तरबाल्यवारः // 73 / / अन्वयः ---- स्मरोष्मणुष्यत्तरवाल्यवार: मम नर्मदायाः अस्याः अभितो दृश्या सा इयं वाहुलतामृणाली कि ? कुचौ अन्तरीपे उत्तस्थतु: किम् ? / / 73 / / / -- पाख्या -- स्मरोप्मणुष्यत्तरबाल्यवारः = कामसन्तापाऽतिशुष्यच्छशवजलायाः, मम, नर्मदायाः = क्रीडाप्रदाया रेवायाश्च, अस्याः = दमयन्त्याः, अभितः = उभयत:, दृश्या = दर्शनीया, सा = प्रसिद्धा, इयं = सन्निकृष्टस्था बाहुलतामृणाली कि = भुजवल्लीबिसलता किं ?, कुचौ = स्तनौ एव, अन्तरीपे = अपाम् अन्तस्तटे, उत्तस्थतुः किम् = उत्थितौ किम् ? / / 73 / / __ अनुवादः-काममन्तापसे जिसका वचपनरूप जल अत्यन्त सूख गया है, मुझे क्रोडा देनेवाली वा नर्मदानदीरूप इस ( दमयन्ती ) के दोनों ओर दर्शनीय यह वाहुलतारूप मृणाललता है क्या ? और दानों पयोधर जलके भीतर ऊपर उठे हए दो द्वीप हैं क्या ? / / 73 / / . . टिप्पणी- स्मरोप्मगुष्यत्तरबाल्यवारः = स्मरस्य ऊष्मा (ष० त० ) / अतिगयेन शुप्यत् शुष्यत्तरम्, शुष्यत् +तरम् / गुः / स्मरोमणा शृप्यत्तरम् ( तृ० त० ), स्मरोप्मयशुष्यत्तरं वाल्यम एव वाः यस्याः, तस्याः ( बहु० ) / 'आपः स्त्री भूम्नि वारि" इत्यमरः / नर्मदाया: = नर्म ददातीति नर्मदा, तस्याः , नर्म+दा+क ( उपपद० )+ ङ्स् / दूसरे पक्षमें- "रेवा तु नर्मदा"