________________ 142 नैषधीयचरितं महाकाम् ___ व्याख्या यः, पल्लवः = किसलयः, अस्याः = दमयन्त्याः, करस्पर्शनधिऋद्धिः = हस्तस्पर्धाऽभिलाषाऽधिक्यः सन्, बालत्वं शिशुत्वं नवीनत्वं, मूर्खत्वं च, आपत् = प्राप्तवान्, खलु = निश्चयेन / न्यूनगुणोऽधिकगुणे स्पर्द्धमानो मूर्यो भवतीति भावः / भूयोऽपि = पुनरपि, नाम = किल, अधरसाम्यगर्वम् = ओष्ठसादृश्याऽभिमानं, कुर्वन् = विदधत्, सः पल्लव:, प्रवाल: = प्रवालशब्दवाच्यः, बवयोरभेदात् प्रकर्षण ( आधिक्येन ) बाल: ( मूर्खः ), कथं वा = केन प्रकारेण वा, न अस्तु = नो भवतु ? स्यादेवेति भावः / करसादृश्यमप्राप्तवतः पल्लवस्य अधरसादृश्यं दूराऽपास्तमिति भावः / / 75 // अनुवादः--जिस पल्लवने इस ( दमयन्ती ) के हाथसे स्पर्धाके अभिलाषके आधिक्यसे बालत्व (शिशुत्व, नवीनत्व और मूर्खत्व ) को प्राप्त कर लिया / फिर भी दमयन्तीके अधरकी समताका गर्व करता हुआ वह प्रवाल ( पल्लव वा, 'ब' और 'व' के अभेदसे अत्यन्त मूर्ख ) कैसे न होगा? ( होगा ही ) // 71 / / टिप्पणी - करस्पर्शनधिऋद्धिः = करेण स्पर्शनं ( तृ० त० ), तत् गृध्नातीति करस्पर्शनद्धि नी, करस्पर्शन-उपपदपूर्वक “गृधु अभिकाङ्क्षायाम्" धातुसे णिनि+डीप्+सु / तादृशी ऋद्धिः ( कान्तिः ) यस्य स (बहु० ) / “गधि+ ऋद्धिः" यहाँपर "ऋत्यकः' इस सूत्रसे प्रकृतिभाव / बालत्वं = "मूर्खेऽर्भकेऽपि बाल: स्यात्" इत्यमरः / “अज्ञो भवति वै बालः" इति मनुः ( 2-153 ) / अधरसाम्यगर्वम् = अधरस्य साम्यं (ष० त०), तस्मिन् गर्वः, तम् (स० त० ) / प्रवाल: = प्रवालशब्दवाच्य, अथ वा 'ब' और 'व' के अभेदसे प्रकर्षेण बाल: ( सुप्सुपा० ) / रतिसर्वस्वमें-"अधिकतरश्च करादधरः" इस प्रकार करकी अपेक्षा अधरका आधिक्य प्रदर्शित किया है / दमयन्तीके अधरके साथ पल्लवकी समताकी क्या बात है ? करसे भी साम्य नहीं हो सकता है। अत: प्रवाल शब्दके पल्लव शब्दमें प्रवृत्तिका निमित्त भी यही है, यह भाव है। इस पद्यमें श्लेप अलङ्कार है / / 71 // अस्येव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः / इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयाऽस्याम् / 72 // अन्वयः-अस्य भवत्करस्य सर्गाय एव सरोजसृष्टि: मम हस्तलेख:, इति धाता हरिणेक्षणायां हस्तलेखीकृतथा तया आह किम् ? / / 72 / / व्याख्या--अस्य = पुरःस्थितस्य, भवत्करस्य = भवत्याः ( भैम्याः ) करस्य ( पाणेः ), सर्गाय एव=निर्माणाय एव, सरोजसृष्टि: कमलनिर्माणं, मम,