________________ 140 नैषधीयचरितं महाकाव्यम् दोनों बाहुओंने एक कमलनालको जीत लिया, इसमें क्या आश्चर्य है ? परन्तु हारनेपर भी मृणालके भीतर जो निर्व्यथन ( व्यथाका अभाव ) देखा जाता है वह आश्चर्य है, इसमें विरोध हुआ, इसका परिहार-इसके भीतर निर्व्यथन (छिद्र) देखा जाता है। इस प्रकार इस पद्य में विरोधाभास अलङ्कार है // 6 // अजीयताऽऽवर्तशुभंयुनाभ्याः दोभ्या मृणालं किमु कोमलाभ्याम् / / निःसूत्रमास्ते घनपङ्कमत्सु मूर्तासु नाऽकोतिषु तन्निमग्नम् / / 69 // अन्वयः—आवर्तशुभंयुनाभ्याः कोमलाभ्यां दोभ्यां मृणालम् अजीयत किम् ? घनपङ्कमृत्सु मूर्तासु अकीर्तिषु तत् निमग्नं निःसूत्रं न आस्ते किम् ? // 69 / / व्याख्या-आवर्तशुभंयुनाभ्याः = दक्षिणाऽऽवर्तशुभाऽन्वितनाभेः, दमयन्त्याः, कोमलाभ्यां = मृदुलाभ्यां, दोभ्या = बाहुभ्यां, मृणालं-विसम्, अजीयत किम जितं किं, मार्दवगुणेनेति शेषः / कुतः ? घनपङ्कमृत्सु = सान्द्रकर्दमरूपमृत्तिकासु एव, मूर्तासु % मूर्तिमतीषु, अकीर्तिषु = असमज्ञासु, तत् = मृणालं, निमग्नं - अडितं, निःसूत्रं-निर्व्यवस्थ, न आस्ते किम् ? = नो विद्यते किमु ? इति काकुः / आस्ते एव, अपराजितत्वे कथमकीर्तिपङ्कपात इति भावः // 69 / / ___ अनुवाद - दक्षिणावर्तसे शुभफलवाली नाभिसे युक्त दमयन्तीने कोमल दो बाहुओंसे मृणालको जीत लिया है क्या? गाढ पङ्करूप मृत्तिकारूप मूर्तिको धारण करनेवाली अकीर्तियोंमें रह ( मृणाल ) निमग्न होकर व्यवस्थासे रहित नहीं हुआ है क्या ? // 69 / / / टिप्पणी-आवर्तशुभंयुनाभ्यां = शुभम् अस्ति यस्याः सा गुभंयुः, शुभम् इस माऽन्त अव्ययसे “अहंशुभभोर्युस्' इसमे युम् प्रत्यय / “शुभंयुस्तु शुभाऽन्वितः" इत्यमरः / आवर्त इव शुभंयुः नाभि: यस्याः, तस्याः ( बहु० ) / अजीयत = जि+लङ् ( कर्ममें )+ त / धनपङ्कमृत्यु - पङ्काः एव मृद: ( रूपक०), घनाश्च ताः पङ्कमृदः, तासु (क० धा० ) / अकीर्तिपु :- न कीर्तयः, तामु ( न० ) / निमग्नं = नि + मम्जो + क्त + सु। नि:सूत्रं = निर्गत सूत्र यस्मात् तत् ( बहु० ) / "सूत्रं तु सूचनाग्रन्थे, सूत्रं तन्तुव्यवस्थयोः / " इति विश्वः / दमयन्तीके दो बाहुओंसे मृणाल पराजित नहीं होता तो उसका अकीर्तिपङ्कमें कैसे निमज्जन होता, यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 69 // रज्यन्नखस्याऽगुलिपञ्चकस्य मिषादसौ हैगुलपातूणे / हेमैकपुङ्खाऽस्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य // 70 //