________________ सप्तमः सर्गः टिप्पणी-अभिकण्ठे = कण्ठे इति, विभक्तिके अर्थमें अव्ययीभाव / कवित्वमानप्रियवादसत्यानि = प्रियस्य वादः (10 त०), कवित्वं च गानं च प्रियवादश्च सत्यं च ( द्वन्द्व० ), तानि / न्यधित = नि+धा+ लुङ्+त। रेखात्रयन्यासमिषात् = रेखाणां त्रयं (ष० त०), तस्य न्यासः (10 त० ), तस्य मिषं, तस्मात् (प० त० ) / "रेखात्रयाऽङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते' इस उक्तिके अनुसार तीन रेखाओंसे युक्त ग्रीवाको “कम्बुग्रीवा" कहते हैं / दमयन्ती कवित्व आदि गुणोंसे युक्त कम्बुकण्ठी है यह तात्पर्य है / इस पद्यमें ग्रीवामें स्थित भाग्यकी तीन रेखाओंमें सीमाविभागके चिह्नकी उत्प्रेक्षा है // 67 // बाहू प्रियाया जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् / उच्चस्तु तच्चित्रममष्य भग्नस्यालोक्यते निर्व्यथनं यदन्तः // 68 // अन्वयः प्रियाया बाहू मृणालं जयतां नाम, अस्मिन् द्वन्द्वे जयो नाम विस्मयो न, तु भग्नस्य अमुष्य अन्तः निर्व्यथनं च यत् विलोक्यते तत् उच्चैः चित्रम् / / 68 // व्याख्या -- पद्यद्वितयेन दमयन्त्या बाह वर्णयति-वाह इति / प्रियायाः = वल्लभाया दमयन्त्याः , वाहू = भुजौ, मृणालं = विसं, जयतां नाम = जयेतां नाम, अस्मिन् = एतस्मिन्, द्वन्द्वे = युग्मे कलहे च, जयो नाम -- विजयो नाम, विस्मयो न = अद्भुतो न, तु = किन्तु, भग्नस्य = पराजितस्य, अमुष्य = मृणालस्य, अन्तः = अन्तःकरणे गर्भे वा, निर्व्यथनं = व्यथाराहित्य छिद्रं च, यत्, विलोक्यते = दृश्यते, तत् = दर्शनम्, उच्चैः = महत्, चित्रम् = आश्चर्यम्, भग्नमपि अव्यथम् इति विरोधः, छिद्रं विलोक्यते इति तत्परिहार:, मृणालस्य गर्भे छिद्रत्वादिति भावः / / 68 / / .. ___ अनुवाद:-प्रिया दमयन्तीके दोनों बाहु कमलनालको जीतें, ऐसा द्वन्द्व ( दोनों बाहओं) में अथवा इस युद्ध में होना आश्चर्य नहीं है, किन्तु हारते हए भी इस ( मृणाल ) के अन्तःकरणमें निय॑थन = व्यथा भाव ( व्यथाका अभाव ) वा अन्त: = भीतर निर्व्यथन ( छिद्र ) जो देखा जाता है, बड़े आश्चर्यकी बात है // 68 / / --- टिप्पणी-जयतां = जि + लोट् + तस् / द्वन्द्वे = "द्वन्द्वं कलयुग्मयोः" इत्यमरः / भग्नस्य = भजो+क्तः + इस् / निर्व्यथनं = व्यथनस्य अभाव:, ( अर्थाभावमें अव्ययीभाव ), दुसरे पक्षमें निर्व्यथनं = छिद्रम्, "छिद्रं निर्व्यथनं रोकम्" इत्यमरः / दमयन्तीके दोनों वाहुओंने जो मृणालको जीत दिया.