________________ 138 नैषधीयचरितं महाकाव्यम् अवलम्बन करनेवाली और सब भागोंमें तुल्यरूपवाले ऊर्ध्वभागसे युक्त। ऐसी दममन्तीकी ग्रीवा ( गर्दन ) आश्चर्यरूप है // 66 // टिप्पणी-ग्रीवा = "अथ ग्रीवायां शिरोधिः कन्धरेत्यपि / " इत्यमरः / अवटुशोभिता = विरोध में वटुना शोभिता ( तृ० त०), न वटुशोभिता ( नञ्०)। परिहारमें-अवटुना ( कृकाटिकया ) शोभिता ( तृ० त० ) / "अवटुर्घाटा कृकाटिका" इत्यमरः / माणवकेन = वटुना ( विरोधमें ) / माणवकेन = हारभेदेन, "माणवको हारभेदे बाले कुपुरुषेऽपि च।" इति मेदिनी / “विंशतिसरो माणवकोऽल्पत्वात्” इति क्षीरस्वामी / आलिङ्गयताम् = आलिङ्गचस्य ( मृदङ्गविशेषस्य ) भावः, ताम् आलिङ्गय+तल+टाप् + अम् (विरोधमें) / "मृदङ्गा मुरजा भेदास्त्वयाऽऽलिङ्गयोर्ध्वकास्त्रयः।" इत्यमरः : परिहारमें-आलिङ्गयस्य ( आलिङ्गनीयस्य ) भावः, तत्ता, ताम् / सरूपताभागखिलोर्ध्वका समानं रूपं यस्य सः सरूपः ( बहु०), "ज्योतिर्जनपदरात्रि. नाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु" इससे समानके स्थानमें 'स' भाव / सम्पस्य भावः, ( सरूप + तल + टाप् ) / सरूपतां भजतीति सरूपताभार ( मरूपता+भज्+ण्वि+सु), तादृशः अखिल: ( अन्यूनः ) ऊर्ध्वकः ( विरोध में-ऊर्ध्वकमृदङ्गः, परिहारमें ऊर्ध्वभागः ) यस्याः सा ( वहु० ) / इस पद्य में पूर्वार्द्ध और उत्तरार्द्ध में दो विरोधाभास अलङ्कारोंकी संसृष्टि है // 66 / / कवित्वगानप्रियवादसत्यान्यस्या विधाता न्यधिताऽभिकण्ठे / रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः। 6 / / अन्वयः --- विधाता अस्या अभिकण्ठे कवित्वगानप्रियवादसत्यानि त्यधित सः अयम् अमीषां वासाय रेखात्रयन्यासमिषात् सीमाः विबभाज // 6.1 | व्याख्या-विधाता = ब्रह्मा, अस्याः = दमयन्त्याः, अभिकण्टे = कण्टे ऋवित्वगानप्रियवादसत्यानि = काव्यकर्तृत्वगीतप्रियवचनतथ्यानि, न्यधित = निहितवान् / सः = तादृशः, अयं -- विधाता, अमीषां = कवित्वादीनां चतों वासाय = निवासाय, कण्ठे असंकीर्णस्थितय इति शेषः / रेखात्रयन्यासमिपात = लेखात्रितयस्थापतच्छलात्, सीमा:-मर्यादाः, विबभाज = विभक्तवान, मध्यखात्रयविन्यासेन चतुर्धा विभक्तवान्, अविवादार्थमिति भावः / / 67 / / अनुवादः -- ब्रह्माजीने दमयन्तीके गलेमें कवित्व, गान, प्रियवचन और सत्य इनको रख दिया, वैसे ब्रह्माजीने पूर्वोक्त कवित्व आदि चारोंके वासने लिए तीन रेखाओंको रखनेके बहानेसे सीमाओंका विभाग किया / / 67 / /