SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः इत्यमरः। "चतुर्दोरुचितः" ऐसा पाठ नारायणपण्डितसम्मत है। चत्वारो दोषो यस्य सः चतुर्दोः ( बहु० ), चार बाहुओंसे युक्त / उचितः = युक्तः, ऐसा अर्थ करना चाहिए / तच्चापयोः = तस्य चापौ, तयोः ( 10 त० ) / कर्णलते कणों लते इव ( उपमित० ) / वंशत्वगंशौ = त्वचः अंशो ( प० त० ), वंशस्य त्वगंशी ( 10 त० ) / दमयन्तीकी भौहें कामदेवके धनु, और कान प्रत्यञ्चारूप हैं / दो धनुओंकी प्रत्यञ्चाएँ उचित ही हैं यह तात्पर्य है / इस पद्यमें स्मरका चतुर्भुजत्व दमयन्तीकी भौंहोंके कामदेवके चापयुगत्व और उनके कानोंके ज्यात्वकी उत्प्रेक्षा है // 65 // प्रोवाद्भुतैवाऽवटुशोभिताऽपि प्रसाधिता माणवकेन सेयम् / आलिङ्गयतामप्यवलम्बमाना सरूपताभागखिलोर्ध्वका या // 66 / / अन्वयः- या ग्रीवा अवटुशोभिता अपि माणवकेन प्रसाधिता आलिङ्गयताम् अवलम्बमाना अपि सरूपताभागखिलोर्ध्वका सा इयम् अद्भुता एव / 66 // व्याख्या--या, ग्रीवा = कन्धरा, दमयन्त्या इति शेषः, अवटुशोभिता = अमाणवकाऽलङ्कृता अपि, माणवकेन = वटुना, प्रसाधिता = अलङ्कृता, इति विरोधः / तत्परिहारस्तु-या = ग्रीवा, अवटुशोभिता = कृकाटिकाऽलङ्कृता, माणवकेन - विशतिसरेण मुक्ताहारेण, प्रसाधिता = अलङ्कृता, तथा आलिङ्गयताम् = आलङ्गनीयत्वम्, अवलम्बमाना अपि = आश्रयन्ती अपि, सरूपताभागखिलोर्ध्वका = सारूप्ययोगिसमस्तोर्ध्व देशा, आलिङ्गयः = य आलिङ्गनपूर्वक, वाद्यामपनमृदङ्गः स कथम् ऊर्ध्वकः = उच्चः स्थापयित्वा वाद्यमानमृदङ्ग इति विरोधः परिहारस्तु-आलिङ्गयताम् = आलिङ्गनीयत्वम्, ऊर्ध्वकः = ऊर्श्वभाग इत्यविरोधः / एतादृशी सा, इयं = ग्रीवा, अद्भुता एव = आश्चर्यभूता एव / / 66 / / ___ अनुवाद'-जो दमयन्ती की ग्रीवा ( गर्दन ) वटु ( माणवक ) से अलङ्कृत न होनेपर भी माणवक ( वटु ) से अलङ्कृत है, यहाँपर विरोध है उसका रिहार-दमयन्तीकी ग्रीग अवटु ( गर्दनके पूर्व भाग ) से शोभित है और माणवक ( वीस लड़ियोंसे युक्त मोतीकी माला ) से अलङ्कृत है। आलिङ्गय ( आलिङ्गनपूर्वक बजाये जानेवाले मृदङ्गविशेष ) को अवलम्वन करती हुई भी तुल्यरूपवाले अन्यून ऊर्ध्वक ( ऊपर रखकर वजाये जानेवाले मृदङ्गविशेष )वाली है यहांपर भी विरोध है। उसका परिहार-आलिङ्गनकी योग्यताका
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy