________________ नैषधिचरितं महाकाव्यम् विजिग्ये = जिगाय, इति, मन्ये = जाने, अधिकसाधनेनाऽल्पसाधनः सुजय इति भावः // 64 // अनुवादः- कामदेवने दमयन्तीके इन कर्णपाशरूप दृढ दो पाशोंसे एकमात्र पाशआयुधवाले वरुणको अनायास ही जीत लिया है मैं ऐसा मानता हूँ॥६४॥ टिप्पणी- रतीशः = रतेः ईशः ( ष० त०)। कर्णलतामयेन = कौँ लते इव, ( उपमित० ), ते स्वरूप यस्य, तंन कर्णलता+ मयट् +टा / छिगुरेतरेण= छेदनशीलं छिदुरं, छिद धातुसे "विदिभिदिच्छिदेः कुरच्” इस सूत्रसे कुरच प्रत्यय / छिदुरात् इतरत्, तेन (प० त०)। पाशद्वयेन = पाशयोर्द्वयं, तेन (ष० त० ) / एकाकिपाशम् = एक एव एकाकी, एक+आकिनिन् ! एकाकी पाशो यस्य, तम् ( बहु० ) / अनङ्गीकृताऽऽयासततिः = न अङ्गीकृता (नञ्० ) / आयासानां ततिः (10 त०), अनङ्गीकृता आयासतति: येन सः ( बहु० ) / विजिग्ये = विपूर्वक "जि जये" धातुसे "विपराभ्यां जेः" इससे. आत्मनेपद, लिट् + त / दमयन्तीके दो कर्णपाशरूप आयुधवाले कामदेवने एक पाशवाले वरुणको जीता / उत्प्रेक्षा अलङ्कार है // 64 / / आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचिरः स्मरोऽपि / तच्चापयोः कर्णलते भ्र वोर्थे वंश वगंशी चिपिटे किमस्याः ? // 65 / / अन्वयः-चतुर्भुजस्य तातस्य आत्मा एव जात: स्मरः अपि चतुर्दोरुचिरः तच्चापयो: अस्या भ्रुवो: अस्याः कर्णलते वंशत्वगंशौ चिपिटे ज्ये किम् ? / / 65 / / ___ व्याख्या -- चतुर्भुजस्य = चतुर्वाहोः, तातस्य = स्वजनकस्य, विष्णोरिति भावः / आत्मा = स्वरूपम् एव, जातः = उत्पन्नः, "आत्मा वै पूत्रनामाऽसि" इति श्रुतेरिति भावः / स्मरः अपि = कामदेव: अपि, चतुर्दोरुचिरः = चतुर्बाहुसुन्दरः, तच्चापयोः ='स्मरधनुषोः, अस्याः = दमयन्त्याः, ध्रुवोः - अक्षिलोम्नोः, अस्या: = दमयन्त्या एव, कर्णलते = लतासदृशौ कणौं, वंशत्वगशौ = वेणुत्वग्भागमयौ, चिपिटे = अनते ऋजू इत्यर्थः, ज्ये किं-मौव्यौं किम् ? / / 65 // __ अनुवादः-चार बाहुओंसे युक्त जनक विष्णुके आत्मरूप उत्पन्न पुत्र कामदेव भी चार बाहओंसे सुन्दर हैं, उन चार बाहुओंसे युक्त कामदेवके धनु:स्वरूप इस ( दमयन्ती) के दौनों भौंहोंके दमयन्तीके लतासदृश कर्ण बाँसके त्वग्भागरूप सरल प्रत्यञ्चाएँ हैं क्या ? ! / 65 / / / टिप्पणी-चतुर्भुजस्य = चत्वारो भुजा यस्य, तस्य (ब: 0 ) / चतुर्दो. रुचिरः = चतुभिः दोभिः रुचिर: ( उत्तरपदसमास ) / “भुजबाहू प्रवेप्टो दो:"