________________ सप्तमः सर्गः 135 नवसंख्यायुक्तः, नवसंख्याचिह्न वा, न कि = नो भवति किं, भवत्येवेति भाव: / / 63 // ____ अनुवाद:- इस ( दमयन्ती ) के दोनों कान वेद आदि अठारह विद्याओंको दो भागोंमें विभाग कर जो आधा-आधा धारण करते हैं। कानके भीतर गम्भीर अवयव स्थितिके होनेसे उस आधे भागका नौ संख्याओंका चिह्न ही संख्या नहीं है क्या ? ( है ही ) // 63 // टिप्पणी-अष्टादश अष्टाधिका दश ( मध्यमपद० ), अथवा अष्टौ च दश च ( द्वन्द्व० ), "द्वयष्टनः संख्यायामबहवीह्य शीत्योः” इससे आत्व / अठारह विद्याएँ, जैसे "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः / धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश / / आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः / अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु // (विष्णुपुराणम्) वेदके छः अङ्ग-शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष / चार वेद-ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद / मीमांसा, न्याय, धर्मशास्त्र और पुराण ये चौदह विद्याएँ हुई। इनमें 4 उपवेदोंको संयुक्त करनेसे अठारह विद्याएँ होती हैं, जैसे आयुर्वेद, धनुर्वेद, गान्धर्ववेद . और अर्थशास्त्र / संविभज्य=सम + वि + भज + क्त्वा ( ल्यप् ) / दध्रतुः = धृ+लिट् + अतुस् / कर्णाऽन्तरुत्कीर्णगभीरलेख: = कर्णस्य अन्तः (10 त० ) / गभीरश्चाऽसौ लेख: ( क० धा.)। उत्कीर्णश्चाऽसौ गभीरलेखः ( क धा० ) / इस पद्य में उत्प्रेक्षा अलङ्कार है / / 63 // मन्येऽमना कर्णलतामयेन पाशद्वयेन च्छिद्रेतरेण / एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृताऽयासतती रतीशः // 64 // अन्वयः -- रतीशः अमुना कर्णलतामयेन छिदुरेतरेण पाशद्वयेन एकाकिपाश वरुणम् अनङ्गीकृताऽऽयासततिः ( सन् ) विजिग्ये ( इति ) मन्ये / / 68 / / व्याख्या-रतीशः = रतिपतिः कामः, अमुना = एतेन, कर्णलतामयेन = कर्णपाशरूपेण, छिदुरेतरेण = अच्छिदुरेण, अभङ्गुरेणेति भावः, पाशद्वयेन = पाशाऽऽयुधयुग्मेन, एकाकिपाशं = केवलकपाशयुक्तं, वरुणं = पश्चिमदिक्पालम्, अ नङ्गीकृताऽऽयासततिः = परिहतप्रयासपरम्परः, अनायासः सन्निति भावः /