________________ नेषधीयचरितं महाकाव्यम् अन्वयः-अतिवक्रः शास्त्रीघनिष्यन्दसुधाप्रवाहः येन पथा इह अविशत् / अस्याः श्रवःपत्त्रयुगे रेखा प्रणाली इव अभिकर्णकूपं धावति // 62 // ... व्याख्या- अतिवक्रः = अधिककुटिल:, शास्त्रौघनिष्यन्दसुधाप्रवाहः = शास्त्रसमूहसाराऽमृतप्रवाहः, येन, पथा = मार्गेण, इह = अस्यां, दमयन्त्याम्, अविशत् = प्रविष्टः / अस्याः = दमयन्त्याः , श्रवःपत्त्रयुगे = कर्णदलयुग्मे, रेखालेखा, प्रणाली इव-सुधाप्रवाहपदवी इव, अभिकर्णक पं= श्रोत्ररन्ध्रम्, धावति= अभिगच्छति // 62 // अनुवाद:- अत्यन्तकुटिल शास्त्रसमूहके . साररूप अमृतके प्रवाहने जिस मार्गसे इस ( दमयन्ती ) में प्रवेश किया। दमयन्तीके दो कर्णपत्त्रोंमें रेखा प्रणाली ( नाली ) के सदृश कर्णके कूप ( छिद्र ) में जाती है / / 62 // टिप्पणी- अतिवक्रः = अत्यन्तं वक्रः ( सुप्सुपा० ) / शास्त्रौघनिष्यन्दसुधाप्रवाहः = शास्त्राणम् ओघः (10 त० ), तस्य निष्यन्दः (सार:) (प० त०), सुधायाः प्रवाहः (10 त०), शास्त्रौघनिष्यन्द एव सुधाप्रवाहः ( रूपक० ) / अविशत = विश+ ल+तिप् / श्रवःपत्त्रयुगे श्रवसी पत्त्रे इव ( उपमित० ), तयोर्युगं, तस्मिन् (ष० त० ) / प्रणाली = "द्वयोः प्रणाली पयसः पदव्याम्" इत्यमरः / अभिकर्णकृपं कर्ण एव कपः ( रूपक० ) / कर्णकूपम् अभि "लक्षणेनाऽभिप्रती आभिमूख्ये" इससे अव्ययीभाव / जैसे कहींसे निकला हुआ जल वक्रगतिसे किसी प्रणाली ( नाली ) से निम्नदेशमें जाता है उसी तरह शास्त्रोंका साररूप अमृत-प्रवाह भी दमयन्तीके दोनों कों में जो रेखारूप प्रणाली है उससे उनके कर्णच्छिद्ररूप निम्नदेशमें प्राप्त होता है यह अभिप्राय है / इस पद्यमें कर्णकी रेखामें अमृत-प्रणालीकी उत्प्रेक्षा है / 62 / / अस्या यवष्टादश संविभज्य विद्याः श्रुती , वध्र तुरर्द्धमर्द्धम् / कर्णाऽन्तरत्कीर्णगभीरलेखः किं तस्य संख्येव न वा नवाऽङ्कः ? // 6 // अन्वयः- अस्याः श्रुती अष्टादश विद्याः संविभज्य यत् अर्द्धम् अर्द्ध दध्रतु.. कर्णाऽन्तरुत्कीर्णगभीरलेख: तस्य नवाऽङ्कः एव संख्या न किम् ? / / 63 / व्याख्या-अस्याः दमयन्त्याः, श्रती = कौं, भष्टादश अष्टादशसंख्यकाः, विद्या: वेदवेदाऽङ्गादिकाः, संविभज्य = संविभागं कृत्वा, द्विधाकृत्येति भावः / यत्, अर्द्धम् अर्द्धम् = नेमं, नेमं, दध्रतुः = बिभ्रतुः, कर्णान्तरुत्कीर्णगभीरलेखः = धोत्राऽन्तर्भागोत्पादितगम्भीराऽवयवविन्यासः, तस्य = अर्धस्य, नवाङ्कः -