________________ रूपकसनास / “कञ्चुको वारवाणोऽस्त्री" इत्यमरः / अभेदि 3Dभिदिर विदारणे इस धातुसे कर्ममें लुङ् / इस पद्यमें पुष्पमय बाणोंसे कञ्चुकके भेदमें विरोधकी प्रतीति होती है, विधिकी अवन्ध्य इच्छासे उसका परिहार होनेसे विरोधाभास अलङ्कार है। धर्य में कञ्चकका आरोप होनेसे रूपक अलङ्कार है। इस प्रकार रूपक और विरोधाभासका अङ्गाऽङ्गिभाव होनेसे सङ्कर अलङ्कार है // 46 / / किमन्यवद्यापि यवस्त्रतापितः पितामहो वारिजमायत्यहो / स्मर तनुच्छायतया तमात्मनः शशाक श स न लडितुनलः // 47 // अन्वय.-अहो ! अन्यत् किम् ? यदस्त्रतापितः पितामहः अद्यापि वारिजम आश्रयति / स नल: आत्मनः तनुच्छायतया तं स्मरं लवितुं न शशाक ( इति ) शङ्के / / 47 // व्याख्या- अहो - आश्चर्यम्, अन्यत् =अपरं, कि =किम् उच्यते, यदस्त्र. तापितः = यस्य ( स्मरस्य ) आयुधसन्तापितः, पितामहः = ब्रह्मा, अद्यापि = इदानीम् अपि, वारिज = कमलम्, आश्रयति = अवलम्बते, कामसन्तापाऽपनयार्थ कमलासनमधिवसतीति भावः / सः पूर्वोक्तः, नल:, आत्मनः : स्वस्थ, तनुच्छा. यतया = शरीरकान्तिमत्त्वेन अथवा शरीरच्छायत्वेन, तं = पूर्वोक्तं, स्मरं = कामदेवं, लडितुम् = अतिक्रमितुं, न शशाक न समर्थो बभूव, इति, शङ्क-शहूं, करोमि, स्वसदृशः आत्मच्छाया वा लवितुं न शक्यत इति भावः // 47 // अनुगदः-आश्चर्य है। और क्या कहना है ? जिस कामदेवके अस्त्रसे तापित ब्रह्माजी आज भी कमलका आश्रय ले रहे हैं। महाराज नल अपने शरीर की कान्तिके सदृश होनेसे वा अपने शरीरकी छाया होनेसे कामदेवको लङ्घन करने के लिए समर्थ नहीं हए मैं ऐसा समझता हूं / / 47 // टिप्पणी-यदस्तापितः = यस्य ( स्मरम्य ) अस्त्राणि ( 10 त०), तैः तापितः (तृ० त०)। पितामहः = पितुः पिता, "पितृव्यमातुलमातामहपितामहाः" इससे निपातन, "मातृपितृभ्यां पितरि डामहच" इस वार्तिकसे पितृ शब्दसे डामहच प्रत्यय / वारिज = वारिणि जातं तत्, वारि+ जन्+ड + अम् / आश्रयति = आङ्+श्रि+लट् +तिप् / तनुच्छ'यतया = तनोः इव छाया ( कान्ति) यस्य सः ( व्यधिकरण बहु०)। थवा आत्मनः छाया आत्मच्छायं, "विभाषा सेनासुराच्छायाशालानिशानाम्" इससे विकल्पसे नपुसकलिङ्गता। "छाया त्वनातपे कान्तो" इति वैजयन्ती। तनुच्छायस्य भावः, तत्ता नया, तनुच्छाय+ तल +टाप् +टा / लवितुं = लघि+तुमुन् / शशाक = शक+लिट् +तिप् /