________________ 50 नषधीयचरितं महाकाव्यम् / होनेसे "द्विगो:" इस सूत्रसे डीप् / त्रिलोक्या विजयः (10 त० ) / तेन अर्जितानि, तानि (तृ० त० ) / निमज्जयामास = नि-उपसर्गपूर्वक "टुमस्जो शुद्धो" इस धातुसे णिच् होकर लिट् + तिप् / कामदेवके उक्त संशयसे सम्बन्ध न होने. पर भी सम्बन्धका प्रतिपादन होनेसे अतिशयोक्ति अलङ्कार है // 45 // ___ अनेन भैमी घटयिष्यतस्तथा विघेरवन्ध्येच्छतया व्यलासि तत् / .. * अभेदि तत्तादृगनङ्गमार्गणवस्य पौष्पपि धैर्यकञ्चकम् / / 46 / / अन्वयः दैवयोगात्कामस्य नलविजयोद्यमः सफल इति प्रतिपादयतिअनेनेति / अनेन भैमी घटयिष्यतः विधेः अवन्ध्येच्छतया तत् तथा व्यलासि / यत् पोष्पः अपि अनङ्गमार्गणः अस्य तादृक् तत् धर्यकञ्चकम् अभेदि / / 46 / / व्याल्या--अनेन = नलेन सह, भैमी = दमयन्ती, घटयिष्यतः = संयोजयिष्यतः, विधेः = ब्रह्मणः; अवन्ध्येच्छतया = अमोघाऽभिलाषत्वेन, तत्, तथा तेन प्रकारेण, व्यलासि% विलसितम् / यत् पौष्पः अपि = पुष्पमयः अपि, न तु कठिनैरिति भावः / अनङ्गमार्गणः = अनङ्गबाणः न तु अङ्गिबाणः, अस्य = नलस्य, तादक = अतिकठोरम्, तत् = प्रसिद्धं, धैर्य कञ्चुकं = धीरत्वकवचम्, अभेदि - भिन्नम् / विधेरभिलाषसाफल्येनाऽनङ्गस्य कुसुमरूपरपि बाणर्नलस्य धैर्यकवचं भिन्नमिति भावः // 46 // अनुवाद:-नलके साथ दमयन्तीका संयोग करानेवाले ब्रह्माजीकी इच्छाके अमोघ होनेसे ऐसा हुआ कि कामदेवके वैसे पुष्पमय वाणोंसे भी नलका धर्यरूप कवच भिन्न हो गया // 46 / / . टिप्पणी- अनेन = "सह युक्तेऽप्रधाने" इस सूत्रसे सहका योग गम्यमान होनेपर भी तृतीया / भैमी = भीमस्य अपत्यं स्त्री भैमी, ताम्, भीम + अण् + डीप+अम् घटयिष्यतः =.घट+ णिच् + लट+ ( शतृ ) + ङस् / अवन्ध्येच्छ. तया=न वन्ध्या (नन तत्पु०), अवन्ध्या इच्छा यस्य सः (बहु० ) / अवन्ध्येच्छस्य भावः अवन्ध्येच्छता, तया ( अवन्ध्येच्छ+ तल्+टाप् +टा)। व्यलासि = वि+लस+ लुक (भावमें)। पोष्पः = पुष्पाणाम् इमे, तैः (पूष्प+अण+ भिस्) / अनङ्गमार्गणः= अविद्यमानानि अङ्गानि यस्य सः अनङ्गः (नन् बहु०) "कन्दर्पोदर्पकोऽनङ्गः कामः पञ्चशरः स्मरः।" इत्यमरः / अनङ्गस्य मार्गणाः, तैः (ष० त० ) / तादृक् = तदिव दृश्यते इति, तद्-उपपदपूर्वक दृश् धातुसे "त्यदादिषु दृशोऽगलो ने कञ्च" इस सूत्रसे क्विन् प्रत्यय और "आ सर्वनाम्नः" इस सूत्रसे आल्व। धर्यकञ्चक-धर्यम् एव कञ्चकम्, "मयूरव्यंसकादयश्च" इस सूत्रसे