________________ नैषधीयचरितं महाकाव्यम् शङके = शकि+ लट् + त / इस पद्यमें अर्थापत्ति, उत्प्रेक्षा और अतिशयोक्ति इन तीनों अलङ्कारोंकी संसृष्टि है // 47 // उरोभुवा कुम्भयुगेन जम्भितं नवोपहारेण वयः कृतेन किम् / प्रपासरिदुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् // 48 / / अन्वयः-तन्वी सा त्रपासरिदुर्गम् अपि प्रतीर्य नलस्य हृदयं यत् विवेश तत् वयःकृतेन नवोपहारेण उरोभुवा कुम्भयुगेन जृम्भितं किम् ? // 48 / / व्याख्या-तन्वी = कृशाऽङ्गी, सा-दमयन्ती, त्रपासरिदुर्गम् अपि = लज्जानदीदुर्गमस्थलम् अपि, प्रतीर्य = प्रकर्षेण तीर्खा, नलस्य = नैषधस्य, हृदयं मनः, यत्, विवेश = प्रविष्टवती, तत् = नलहृदयप्रवेशनं, वयः तेन = यौवनविहितेन, नवोपहारेण = नूतनोपायनरूपेण, उरोभुवा = वक्षःस्थलोत्पन्नेन; कुम्भयुगेन = कलशयुग्मेन, कुचयुगलरूपेणेति शेषः, जृम्भितं किम् = विलसितं किमु / / 48 / / मनुवाद:-कृशाऽङ्गी दमयन्तीने लज्जारूप नदी दुर्गको भी पार कर नलके हृदय में जो प्रवेश किया वह यौवक्से किये गये उपहाररूप छातीमें उत्पन्न दो कुचकलशोंने विलास किया है क्या ? // 48 // टिप्पणी-त्रपासरिदुर्ग = प्रपा एव सरित् (रूपक०), "मन्दाक्षं ह्रीस्त्रपा श्रीडा लज्जा" इत्यमरः / त्रपासरित् एव दुर्ग, तत् ( रूपक० ) / प्रतीर्य = प्र+ त+क्त्वा ( ल्यप् ) / विवेश = "विश प्रवेशने" धातुसे लिट्+विप् / वयः(क० धा० / / उपायनमुपग्राह्यमुपहारस्तथोपदा।" इत्यमरः / उरोभुवा - रसि भवतीति, तेन, उरस् + + क्विप ( उपपद० ) / कुम्भयुगेन = कुम्भयोः यगं तेन ( 10 त०) / जृम्भितं = "जभि गाविनामे" इस धातुसे क्त प्रत्यय ( भावमें ) / इस पद्यमें अतिशयोक्ति, उत्प्रेक्षा और रूपक इनकी निरपेक्षतासे स्थिति होनेसे ससृष्टि अलङ्कार है / / 48 // अपह्न वानस्य जनाय यन्निजामवीरतामस्य कृतं मनोभुवा / अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला // 49 // अन्वय:-निजाम् अधीरतां जनाय अपहनुवानस्य अस्य मनोभुवा यत् कृतं, तत् जागरदुःखसाक्षिणी शशाऽङ्ककोमला निशा शय्या च अबाधि // 49 // अधुना नलस्य जागराऽवस्यां प्रतिपादयति-अपनुवानस्येति / व्याख्या-निजां = स्वकीयाम्, अधीरताम् = अधैर्य, चपलतामिति भावः / -- जनाय = लोकाय, अपह्नवानस्य = अपलपतः, अस्य-नलस्य, मनोभुवा = काम