________________ 126 नैषधीयचरितं महाकाव्यम् अनुवादः-परमशोभाकी रचनाकी समाप्तिमें ब्रह्माजीने दमयन्तीके मुखको कुछ ऊंचा कर देखा था क्या ? जो कि कुछ अवनत' ठुड्डीमें ग्रहण करनेसे हुई उँगलीके समान शोभित हो रहा है // 51 // टिप्पणी-सुषमासमाप्तौ = सुषमायाः समाप्तिः, तस्याम् (10 त० ) "सुषमा परमा शोभा" इत्यमरः / उन्नमय्य = उद् + नम् + णिच् + क्त्वा ( ल्यप् ) / चिबुके = "ओष्ठस्याऽधश्चिबुकम्” इति हलायुधः / धृत्युद्भवा = धृत्या उद्भवो यस्याः सा (व्यधि० बहु०) / अङ्गुलियन्त्रणा = अङ्गुले: यन्त्रणा (ष० त० ) / ब्रह्माजीने अगूठेके अग्रभागको दमयन्तीकी ठुड्डीके अग्रभागमें रखकर नीचे रक्खी गयी अन्य उँगलियोंसे ऊँचा करके दमयन्तीके मुखको देखा गया-सा प्रतीत होता है, यह भाव है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 51 // प्रियामुखीभूय सुखो सुधांशुवसत्यसो राहुभयव्ययेन / इमां वधारावरबिम्बलीला तस्यैव बालं. करचक्रवालम् / / .52 // अन्वयः-असौ सुधांशुः प्रियामुखीभूय राहुभयव्ययेन सुखी वसति / तस्य एव बालं करचक्रवालम् इमाम् अधरविम्वलीलां दधार // 52 // व्याख्या-पुनः पद्यनवकेन सावयवं भैमीमुखं वर्णपति-असौ = आकाशमण्डलस्थः, सुधांऽशुः = चन्द्रः, प्रियामुखीभूय = दमयन्तीमुखं भूत्वा, राहभयव्ययेन = स्वर्भानुर्भीतिनिवृत्या, सुखी = सुखयुक्तः, निश्चिन्तः सन्निति भावः / वसति = निवासं करोति / तस्य एव = सुधांऽशोः एव, बालं नूतनम्, उदयकालभयमिति भावः, करचक्रवालं = किरणमण्डलम्, इमां = दृश्यमानाम्, अधरबिम्बलीलाम् = अधरोष्ठबिम्वविलासं, दधार = धृतवत् // 52 // अनुवदा-वह चन्द्र प्रिया ( दमयन्ती ) का मुख होकर राहसे होनेवाले भयकी निवृत्तिसे सुखी होकर निवास कर रहा है / चन्द्र के ही नये किरणमण्डलने इस अधरविम्बकी लीलाको धारण कर लिया // 52 // पिणी --सुधा: = सुधा अंशुर्यस्य सः ( बहु ) / प्रियामुखीभूय = प्रियाया मुखम् ( 10 त० ) / अप्रियामुखं प्रियामुखं यथा रांपद्यते तथा भूत्वा प्रियामुख+च्चि + भू+क्त्वा ( ल्यप् ) / राहुभयव्ययेन = राहोभयं (प० त० ), तस्य व्ययः, तेन (प० त०)। करच भवालं = कराणां चक्रवालम् (ष० त० ) / अधरबिम्बलीलाम् = अधरो विम्बम् इव ( उपमित० ), तस्य लीला, ताम् (प० त०)। दधार=धृञ् +लिट् +तिप् ( णल् ) / इस पद्यमें