SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ 118 नैषधीयचरितं महाकाव्यम् अवान्तर भेदोंके साथ विहार करती हैं, ऐसा जाननेकी इच्छासे परिश्रमरहित होकर उन विद्याओंको रेखाओंसे गिन लिया है क्या ? // 41 // टिप्पणी कौतुकवान् = कौतुकम् अस्ति यस्य सः, कौतुक+मतुप+सुः / विदर्भेन्द्रसुताऽधरोष्ठे = विदर्भाणाम् इन्द्रः (10 त० ), तस्य सुता (ष० त०) अपरश्चाऽसौ ओष्ठः (क० धा० ) / विदर्भेन्द्रसुताया अधरोष्ठः, तस्मिन् (ष० त०)। कति = किम् +डति+जस् / अन्तरभेदभाजः = अन्तरे भेदाः ( स० त० ), तान् भजन्तीति अन्तरभेद+भज्+ण्विः ( उपपद० )+जस् / नृत्यन्ति = नृत+लट् + झिः / अपश्रमः = अपगतः श्रमो यस्मात् स० (बह०)। संख्यातवान् =सं+ख्या+ क्तवतुः + सुः / ब्रह्माजी दमयन्ती के अधरोष्ठमें रेखाओंसे विद्याको न गिनते तो रेखाओंकी सृष्टि व्यर्थ हो जाती, यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 41 // संभुज्यमानाद्य यथा निशाऽन्ते स्वप्नेऽनुभूता मधुराऽपरेयम् / असीमलावण्यरवच्छवेयं कयं मयेव प्रतिपद्यते वा ? // 42 // अन्वयः-इयम् अद्य मया निशाऽन्ते स्वप्ने मधुराऽधरा ( सती ) अनुभूता। मया एव ( इत्थम् ) असीमलावण्यरदच्छदा कथं वा प्रतिपद्यते ? // 42 // ___ व्याख्या--इयंदमयन्ती, अद्य=अस्मिन् समये, मया, निशान्ते = निशाऽवसाने, अपररात्र इति भावः / स्वप्ने = स्वप्नाऽवस्थायां, मधुराऽधरा = सुन्दराऽधरा सती, अनुभूता = दृष्टा / मया एव = स्वप्ने भैमीमधुराऽधरदर्शनकारिणा एव, इत्थम्, असीमलावण्यरंदच्छदा = निरवधिसौन्दर्योपेताऽधरोष्ठी सती, कथं वा = केन प्रकारेण वा, प्रतिपद्यते = दृश्यते, चित्रमित्यर्थः स्वप्नदृष्टस्याऽर्थस्य जागरे संवादादाश्चर्यमिति भावः // 42 // ____ अनुवादः-आज मैंने रात्रिके अन्तमें स्वप्नमें सुन्दर अधरवाली दमयन्तीको देखा / मैं ही अभी इस प्रकार असीम सौन्दर्यसे युक्त अधरवाली दमयन्तीको कैसे देख रहा हूं ( आश्चर्य है ) // 42 // टिप्पणी-निशाऽन्ते = निशाया अन्तः, तस्मिन् (10 त० ) / स्वप्ने = स्वप्+नन्+ङि। मधुराऽधरा = मधुरः अधरः यस्याः सा (बहु० ) / असीमलावण्यरदच्छदा = अविद्यमाना सीमा यस्य तत् असीम ( नन् बहु० ) / असीम लावण्यं यस्य सः ( बहु०)। रदानां छदः (10 त० ) / असीमलावण्यः रदच्छदो यस्याः सा ( बहु० ) / रात्रिके अन्तमें देखा गया स्वप्न सत्य
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy