________________ सतमः सर्गः 111 व्याख्या-विधातुः = ब्रह्मणः, एतन्नयने = दमयन्तीनेत्रे, विधातुं = निर्मातुं, प्रयत्नः = समुद्योगः, चकोरनेत्रदृगुत्पलानां = चकोरनयनमृगनेत्र-नीलकमलानां, सुधोद्गारमयः = अमृतनिष्यन्दमयः, एषः = समीपतरवर्ती, सारः - श्रेष्ठभागः, निमेषयन्त्रण = निमीलनयन्त्रेण, कृष्टः किम् - आकृष्टः किमु ? // 32 // अनुवादः-दमयन्तीके नेत्रोंको बनानेके लिए ब्रह्माजीके प्रयत्नोंसे चकोरके नेत्र, मृगके नेत्र और नीलकमल इन सबके अमृतका निष्यन्दरूप यह श्रेष्ठ भाग निमेषरूप यन्त्र से खींचा गया है क्या ? // 32 // टिप्पणी-एतन्नयने = एतस्या नयने, ते (10 त०)। चकोरनेत्रणदृगुपलानां - चकोरस्य नेत्रे (प० त० ), एणस्य दशौ (10 त०)। चकोरनेत्रे च एणदृशौ च उत्पलानि च ( द्वन्द्व ), तेषाम् / सुधोद्गारमयः = सुधाया उद्गारः ( ष० त०), स स्वरूपं यस्य सः, सुधोद्गार+मयट् ( स्वार्थ में )+ सुः / निमेषयन्त्रेण = निमेष एव यन्त्रं, तेन (रूपक० ) / कृष्ट: - कृष् + क्तः+सुः / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 32 // ऋणीकृता कि हरिणीभिरासीवस्याः सकाशान्नयनद्वयषीः / भूयोगुणेयं सकला बलात्ताभ्योऽनयाऽलभ्यत बिभ्यतीभ्यः // 30 // अन्वयः-हरिणीभिः अस्याः सकाशात् नयनद्वयश्रीः ऋणीकृता आसीत् किम् ? यत् अनया विभ्यतीभ्यः ताभ्यः भूयोगुणा इयं सकला बलात् बलभ्यत // 33 // व्याख्या-हरिणीभिः = मृगीभिः, अस्याः-दमयन्त्याः उत्तमर्णस्वरूपाया इति भावः / सकाशात् = समीपात्, नयनद्वयश्रीः = नेत्रद्वितयशोभा, ऋणीकृता = ऋणत्वेन गहीता, आसीत् किम् = अभवत् किम् ? यत् = यस्मात् कारणात्, अनया-दमयन्त्या, बिभ्यतीभ्यः, त्रस्यन्तीभ्यः, ताभ्यः = हरिणीभ्यः, भूयोगुणा = अधिकगुणा, इयं = नयनश्रीः, सकला=निःशेषा, बलात् = बलात्कारात्, अलभ्यत = लब्धा // 33 // ___ अनुवाद:-मृगियोंने दमयन्तीके समीपसे दोनोंने नेत्रोंकी शोभा ऋणके रूपमें ली थी क्या ? क्योंकि इन्हीं ( दमयन्ती ) ने डरती हुई उन . ( मृगियों ) से अधिक गुणवाली नेत्रकान्ति शेष न रखकर जबर्दस्तीसे ले ली // 33 // टिप्पणी-नयनद्वयश्री: = नयनयोः द्वयं (10 त० ), तस्य श्रीः (प० त०), ऋणीकृता = अनृणम् ऋणं यथा सम्पद्यते तथा कृता, ऋण+वि++