SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 110 नैषधीयचरितं महाकाव्यम् यया सा ( बहु० ) / स्वचक्षुषी = स्वस्याः चक्षुषी, ते (ष० त० ) / कुरुते = कृ+लट् +त // 30 // त्वचः समुत्सायं बलानि रोत्या मोचात्वचः पञ्चषपाटनानाम् / सारंगहीतविषिरुत्पलोधावस्थामभूवीक्षणपशिल्पी // 3 // अन्वयः-विधिः मोचात्वचः पञ्चषपाटनानां रीत्या त्वचः दलानि समुत्सार्य गृहीतः उत्पलौघाच्च सारैः अस्याम् ईक्षणरूपशिल्पी अभूत् // 31 // व्याख्या-विधिः = विधाता, मोचात्वचः = कदलीवल्कलान्तर्गर्भात, पञ्चषपाटनानां = पञ्चषविदलनानां, रीत्या -- प्रकारेण, त्वच एव = वल्कलानि एव, दलानि = पत्त्राणि, समुत्सार्य = अपनीय, ततो गृहीतः= आत्तः, उत्पलौघाच्च = कुवलयसमूहाच्च, गृहीतः = आत्तः, सारैः = श्रेष्ठभागः, सिताऽसितवर्णावण्यद्रव्यरिति भावः / अस्यां दमयन्त्याम्, ईक्षणरूपशिल्पी= नेत्रसौन्दर्यकारः, अभूत् = समजायत // 31 // ___ अनुवादः--ब्रह्माजी केलेकी भीतरी छालसे पांच-छ: पत्त्रोंको विदलित कर लिये गये श्रेष्ठ भागों से और नीलकमलसमूहसे भी लिये गये श्रेष्ठ भागोंसे दमयन्तीमें नेत्रोंके सौन्दर्यके कारीगर हो गये // 31 // टिप्पणी-मोचात्वचः = मोचायाः त्वक्, तस्याः (10 त०), "कदली वारणबुसा रम्भा मोचांऽशुमत्फला।" इति, "त्वक् स्त्री बल्कवल्कलमस्त्रियाम्" इत्यप्यमरः / पञ्चषपाटनानां = पञ्च षड् वा पञ्चषाणि, "संख्ययाऽव्ययाऽऽसन्नाऽदूराऽधिकसंख्याः संख्येये" इससे बहुव्रीहिसमास और "बहुव्रीही संख्येये उजबहुगणात्" इससे समासान्त डच् प्रत्यय / पञ्चषाणां पाटनानि, तेषाम् (ष० त०) / समुत्सार्य-सम् + उद्+सृ+णि+क्त्वा (ल्यप्)। उत्पलौघात् उत्पलानाम् ओघः, तस्मात् (10 त०)। ईक्षणरूपशिल्पी ईक्षणयोः रूपम् (10 त० ), तस्य शिल्पी (ष० त० ) / केलेके पत्तोंके सारसे निर्मित होनेसे सफेद और नीलकमलके पत्तेके सारसे निर्मित होनेसे काली पुतलीवाले दमयन्तीके नेत्र अत्यन्त सुन्दर हैं, यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 31 // चकोरनेत्रणदगुत्पलानां निमेषयन्त्रेण किमेष कृः। . सारः सुषोद्गारमयः प्रयत्नैविधातुमेतन्नयने विषातुः // 32 // अन्वयः-विधातुः एतन्नयने विधातुं प्रयत्नैः चकोरनेत्रणद्गुत्पलानां सुधोद्गारमयः एणः सारः निमेषयन्त्रेण कृष्ट: किम् ? // 32 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy