________________ सप्तमः सर्गः 109 समान निर्मल श्यामवर्णवाली बड़ी पुतलीवाला दमयन्तीका नेत्रकमल दमयन्तीके नेत्र कमलके समान है // 29 // टिप्पणी-पक्ष्मलं = पक्ष्माणि सन्ति यस्मिस्तत, पक्ष्मन शब्दसे "सिध्मादिभ्यश्च" इस सूत्रसे लच् प्रत्यय / “पक्ष्माऽक्षिलोम्नि किजल्के तन्त्वाद्यंशेऽप्यणीयसि / " इत्यमरः। प्रान्तद्युतिश्वत्याजताऽमृतांऽशु = प्रान्तस्य द्युतिः (ष० त० ), तस्याः श्वैत्यम् (10 त०)। अमृतम् अंशुः यस्य सः ( बहु० ) / जित: अभृतांऽशुः येन तत् (बहु० ) / प्रान्तद्युतिश्वत्येन जिताऽमृतांशु (तृ० त० ) / चलदिन्द्रनीलगोलाऽमलश्यामलतारतारम् = इन्द्रनीलस्य गोलम् (ष० त०) / चलच्च तत् इन्द्रनीलगोलम् (क० धा०), तत् इव अमला श्यामला तारा (स्थूला ) तारा (कनीनिका) यस्य तत् (बहु०)। अक्षिपद्मम् अक्षि पद्मम् इव ( उपमित क० धा० ) / इस पद्यमें दमयन्तीके अक्षिपद्म उन्हीके अक्षिपद्मके समान है, कहनेसे एक ही पदार्थ उपमान और उपमेय हुआ है, अतः अनन्वय अलङ्कार है / उसका लक्षण है "उपमानोपमेयत्वमेकस्यैव त्वनन्वयः / " सा० द० 10-26 // 29 // कर्णोत्पलेनाऽपि मुखं सनाथं लभेत नेत्रातिनिजितेन / यद्येतदोयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ? // 30 // अन्वयः-नेत्रद्युतिजितेन एतदीयेन कर्णोत्पलेन अपि सनाथं सुखं लभेत यदि, ततः कृतार्था कूरङ्गी स्वचक्षुषी किं कुरुते / / 30 // व्याख्या-नेत्रद्युतिनिजितेन = नयनकान्तिपराजितेन, एतदीयेन = एतत्सम्बन्धिना, दमयन्तीसम्बन्धिनेति भावः / कर्णोत्पलेन अपि = श्रोत्रकुवलयेन अपि, सनाथं = सहकृतं, मुखं = वदनं, लभेत यदि = प्राप्नुयात् चेत्, ततः = तहि, कृतार्था = कृतकृत्या सती, कुरङ्गी = मृगी, स्वचक्षुषी = निजनयने, किं कुरुते % किं विदधाति, कद करोतीति भावः // 30 // अनुवादः-नेत्रोंकी कान्तिसे पराजित दमयन्तीके कर्णके आभूषणकमलसे भी युक्त मुखको पायेगी तो कृतकृत्य होकर मृगी अपने नेत्रोंको क्या करेगी? // 30 // टिप्पणी नेत्रद्युतिनिजितेन = नेत्रयोर्युतिः (10 त० ), तया निर्जितं, तेन ( त० त० ) / एतदीयेन = एतस्या इदम् एतदीयं, तेन, एतद् + छः ( ईयः )+टा। कोत्पलेन = कर्णस्य उत्पल, तेन (10 त० ) / "स्यादुत्पलं कुवलयम्" इत्यमरः / लभेत = लभ+विधिलिङ्+त। कृतार्था = कृतः अर्थः