SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 108 नैषधीयचरितं महाकाव्यम् स्मरस्य = कामदेवस्य, कौसुमचापयष्टि: = कुसुममयधनुर्दण्डः, या = दमयन्ती, नः = अस्माकं, मोहाय = मूर्च्छनाय, श्रीमदपाङ्गमुक्तां = शोभननयनप्रान्तत्यक्तां, दृष्टिशरौघवृष्टि = नेत्रबाणसमूहवर्ष, तनोति = करोति, तादृशी दमयन्ती कथं न कामचापयष्टिरिति भावः / / 28 / / ___ अनुवादः-कोमल और मुट्ठीसे ग्रहण करनेके योग्य कमरवाली, धनुर्यष्टि पक्षमें मुट्ठीसे ग्रहण करनेके योग्य मध्यभागवाली, प्रसिद्ध दमयन्ती कामदेवकी पुष्पमय धनुर्यष्टि है, जो हम लोगोंके मोहके लिए सुन्दर नेत्रप्रान्तसे छोड़ी गयी दृष्टिरूप बाणसमूहकी वृष्टि करती है / / 28 / , टिप्पणी-मुष्टिग्रहणाऽर्हमध्या = मुष्टिना ग्रहणम् (तृ० त० ) / तत् अर्हतीति मुष्टिग्रहणाऽहम्, “अर्हः" इस सूत्रसे अच् प्रत्यय, मुष्टिग्रहण+ अर्ह + अच् ( उपपद०)+ सुः / तत् मध्यम् ( अवलग्नम् ) यस्याः सा ( बहु०)। कौसुमचापयष्टि: = चापम् एव यष्टि: ( रूपक० ) / कुसुमानाम् इयं कौसुमी, कुसुम + अण् +डीप + सुः / कौसुमी चाऽसौ. चापयष्टि: (क० धा० ) / " श्रीमदपाङ्गमुक्तां = प्रशस्ता श्रीरस्ति यस्य स श्रीमान्, श्री+मतुम् + सुः / श्रीमांश्चाऽसौ अपाङ्गः ( क० धा० ), तस्मात् मुक्ता, ताम् (ष० त० ) / दृष्टिशरौधवृष्टि = दृष्टय एव शराः ( रूप०), तेषाम् ओघः (10 त० ), तस्य वृष्टिः, ताम् (ष० त०)। इस पद्यमें रूपक और उत्प्रेक्षाकी संसृष्टि है // 28 // आधुणितं पक्ष्मलमक्षिपद्म प्रान्तद्युतिश्वत्यजिताऽमृतांशु / अस्या इवास्याश्चदिन्द्रनोलगोलाऽमलश्यामलतारतारम् // 29 // अन्वयः-आघूणितं पक्ष्मलं प्रान्तद्युतिश्वत्यजिताऽमृतांऽशु चलदिन्द्रनीलगोलाऽमलश्यामलतारतारम् अस्या अक्षिपद्मम् अस्या अक्षिपद्मम् इव / / 29 // व्याख्या ---आपूर्णितं = प्रचलितं, पक्ष्मलं = पक्ष्मवत्, प्रान्तद्युतिश्वत्यजिताऽमृतांऽशु-कनीनिकाप्रान्तकान्तिधावल्यपराजितचन्द्रं, चलदिन्द्रनीलगोलाऽमलश्यालतारतारं = स्फुरन्मरकतमणिमण्डलनिर्मलम् नीलस्थूलकनीनिकम् अस्याः = दमयन्त्याः, अक्षिपद्म - नयनकमलम्, अस्याः = दमयन्त्याः, अक्षिपद्मम् इव - नयनकमलम् इव, असदशमिति भावः // 29 // ___अनुवादः-घूमता हुआ, उत्तम बरौनियोंसे युक्त किनारेकी कान्तिकी शुक्लतासे चन्द्रमाको परजित करनेवाला चञ्चल इन्द्रनीलमणिके मण्डलके
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy