SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 106 षषीयचरितं महाकाव्यम् सारस्य भावः (10 त०)। "अथ कर्पूरमस्त्रियाम् / घनसारश्चन्द्रसंज्ञः सिताऽभ्रो हिमबालुका / " इत्यमरः / आपे - आप+लिट् ( कर्ममें)+त ( एश्) / अप्लोषदशाम् = प्लोषस्य दशा (प० त०.), न प्लोषदशा (न ), ताम् / अपेक्ष्य = अप+ ईक्ष+क्त्वा (ल्यप् ) / अधिकवीर्यता - अधीकं वीर्य यस्य सः ( बहु० ), तस्य भावः तत्ता अधिकवीर्य+तल+टाप् + त / कामदेवके धनुके दग्ध होनेपर भी दमयन्तीके भ्रयुगमें परिणत होकर अधिक पराक्रम देखनेसे इसने घनसार भावको प्राप्त किया है क्या ? ऐसी उत्प्रेक्षा होनेसे उत्प्रेक्षा अलङ्कार है // 25 // स्मारं धनुर्यविषुनोमिताऽस्या यास्येन भूतेन च लक्ष्मरेखा। एतद्भवो जन्म तदाप युग्मं लोलाचलत्वोचितबालभावम् // 26 / / अन्वयः-यत् स्मारं धनुः अस्या आस्येन भूतेन विधुना उज्झिता या लक्ष्मरेखा च तद् युग्मं लीलाचलत्वोचितबालभावम् एतद्भवौ जन्म आप // 26 // म्याख्या--यत्, स्मारं = स्मरसम्बन्धि, धनुः = कार्मुकम्, अस्या: दमयन्त्याः , आस्येन भूतेन = आस्यभावं गतेन, विधुना = चन्द्रेण, उज्झिता = त्यक्ता, या, लक्ष्मरेखा = कलङ्करेखा च, तत् = पूर्वोक्तं, युग्मं = युगलं ( कर्तृ), लीलाचलत्वोचितबालभावं = विलासचञ्चलभावयोग्यकेशत्वं, विलासचञ्चलभावयोग्यशिशुत्वं च, एतद्धृवौ = दमयन्त्यक्षिलोमनी, जन्म = उत्पत्तिम्, आप = प्राप्तवत् // 26 // अनुवादः कामदेवके धनु और दमयन्तीके मुखरूप चन्द्रसे छोड़ी गई जो कलङ्करेखा है, उन दोनोंने विलास और चञ्चल भावके उचित केशत्ववाले अथवा विलास और चञ्चल भावके उचित शिशुत्ववाले दमयन्तीके भ्रूरूपसे उत्पत्तिको प्राप्त किया // 26 // टिप्पणी स्मारं-स्मर+अण्+सुः। उज्झिता = उज्झ + क्तः ( कर्ममें )+टाप् / लक्ष्मरेखा = लक्ष्मणो रेखा (प० त० ) / लीलाचलत्वोचितवालभावं = लीला च चलत्वं च (द्वन्द्व० ) / तयोः उचितः ( स० त०)। वालस्य, 'व' और 'ब' में भेद न होनेसे एक पक्षमें वालस्य भावः (10 त०)। लीलाचलत्वोचितो वा ( बा) लभावो यस्मिस्तत् ( बहु 0 ) / एतद्रूवीएतस्या ध्रुवौ (ष० त० ), दमयन्तीका मुख निष्कलङ्क चन्द्र है और भौहें
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy