SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः 105 व्याख्या-श्लोकत्रयेण दमयन्त्या ध्रुवौ वर्णयति पुष्पमिति / मदनस्यकामस्य, दाहे = भस्मीकरणे, पुष्पं = कुसुमम् एव, धनुः = कार्मुकं, श्यामीभवत्किसरशेष = कृष्णीभवत्किञ्जल्कशेषम्, आसीत् किम् अभवत् किम् ? ईशः= हरः, तत् अपि, क्रुधा = क्रोधेन, द्विधा% द्वाभ्यां प्रकाराभ्यां, व्यधात् किं-विहितवान् कि, येन = द्विधा विभक्तेन पुष्पेण, विधिः = ब्रह्मा, भैम्याः = दमयन्त्याः, ध्रुवौ = अक्षिलोमनी, व्यधत्त = विहितवान् // 24 // - अनुवाद:-कामदेवके दाहमें उसका पुष्परूप धनु, दाहसे श्याम-केसरमात्रसे अवशिष्ट हुआ था क्या ? महादेवने उसे भी क्रोधसे दो टुकड़ोंमें विभक्त कर दिया क्या, ? जिससे ब्रह्माजीने दमयन्तीके दोनों भाहोंकी रचना कर दी // 24 // टिप्पणी-श्यामीभवत्केसरशेषम् = अश्यामाः श्यामा यथा सम्पद्यन्ते तथा भवन्तः श्यामीभवन्तः, श्याम+च्छि+भू+ लट् (शतृ) + जस् / श्यामीभवन्तः केसरा एव शेषो यस्य तत् ( बहु० ) / आसीत् अस +लङ् + तिप्। व्यधात्= वि+धा+लुङ्-तिप् / व्यधत्त = वि+धा+ लङ+त / पद्यमें उत्प्रेक्षा अलङ्कार है / / 24 // भ्र भ्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः / निजां यदप्लोषदशामपेक्ष्य सम्प्रत्यनेनाऽधिकवीर्यताऽऽजि // 25 // अन्वयः-प्रियाया भ्रूभ्यां भवता मनोभूचापेन घनसारभावश्च आपे / यत्निजाम् अप्लोषदशाम् अपेक्ष्य सम्प्रति अनेन अधिकीयंता आजि / / 25 / / / व्याख्या --- प्रियायाः = दमयन्त्याः, भ्रूभ्याम् = अक्षिलोमभ्यां, भवता = . संपद्यमानेन, मनोभूचापेन = कामधनुषा, घनसारभावश्च = दृढस्थिरांऽशत्वं कर्पूरभावश्च, आपे = प्राप्तः। यत् = यस्मात, निजा = स्वीयाम्, अप्लोषदशाम् = अदाहाऽवस्थाम, अपेक्ष्य = अपेक्षां कृत्वा, सम्प्रति = अधुना, अनेन = मनोभूचापेन, अधिकवीर्यता = अतिशयितपराक्रमः, आजि = अजिता // 25 // ___ अनुवाद:-दमयन्तीके भौहोंसे बनते हुए कामदेवके धनुने दृढस्थिरभाव और कर्पूरत्वको प्राप्त किया / क्योंकि अपनी दाहसे पूर्वाऽवस्थासे भी अभी इसने दृढभाव और कर्पूरत्वका उपार्जन किया // 25 // टिप्पणी-भवता भवतीति भवत्, तेन, भू + लट् ( शर्तृ ) + टा। मनोभूचापेन - मनसि भवतीति मनोभूः, मनस् + भ् + क्वि ( उपपद०) +सुः / तस्य वापः, तेन (ष० त० ) / धनसारभावः = घनश्चाऽसौ सारः ( क० धा० ), "सारो बले स्थिरांऽशे च" इत्यमरः / ध न
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy