SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 104 नैषधीयचरितं महाकाव्यम् उत्प्रेक्षाओंका पूर्वार्द्धस्थित उत्प्रेक्षामें सापेक्ष होनेसे सजातीय सङ्कर अलङ्कार है // 22 // केशाज्षकारादथ दृश्यफालस्थला चन्द्रा स्फुटमष्टमीयम् / एतां यदासाख जगज्जयाय मनोभुवा सिद्धिरसाधि साधु // 23 // अन्वयः-केशाऽन्धकारात् अथ दृश्यफालस्थलार्द्धचन्द्रा इयम् अष्टमी स्फुटम् / यत् मनोभुवा जगज्जयाय एताम् आसाद्य साधु सिद्धिः असाधि // 23 // व्याख्या-दमयन्त्याः फालं ( भालम् ) वर्णयति-केशाऽन्धकारादिति / केशाऽन्धकारात् = केशपाशरूपतिमिरात्, अथ = अनन्तरं, दृश्यफालस्थलाऽर्द्धचन्द्रा = दर्शनीयललाटभागाऽर्द्धचन्द्रा, इयं = दमयन्ती, अष्टमी कृष्णाऽष्टमी तिथिः, स्फुटम् = उत्प्रेक्षायाम् / यत् = यस्मात्, मनोभुवा = कामदेवेन, जगज्जयाय = लोकविजयाय, एतां = कृष्णाऽष्टमीरूपां दमयन्तीम्, आसाद्यप्राप्य, साधु = समीचीनं यथा तथा, सिद्धि : = जगज्जयसिद्धि :, असाधि = साधिता // 23 // ___ अनुवादः-केशपाशरूप अन्धकारके अनन्तर दर्शनीय भालस्थलरूप अर्द्धचन्द्रवाली यह दमयन्ती कृष्णपक्षकी अष्टमी है क्या ? जिस कारणसे कि कामदेवने लोकको जीतनेके लिए कृष्णाष्टमीरूप दमयन्तीको पाकर अच्छी तरहसे सिद्धि पा ली // 23 // टिप्पणी-केशाऽन्धकारात् = केश एव अन्धकारः, तस्मात् ( रूपक० ) / दृश्यफालस्थलाऽर्धचन्द्रा-दृश्यः फालस्थलम् एव अर्द्धचन्द्रो यस्याः सा: (बहु०)। मनोभुवा = मनसि भवतीति मनोभूः, तेन, मनस् + भू+क्विप् (उपपद०)+ टा। जगज्जयाय == जगतां जयः, तस्मै (ष० त० ) / असाधि = साध+ लुङ+ ( कर्ममें )+त / कृष्णाऽष्टमी में जयके लिए यात्रा करनेसे जयसिद्धि होती है, ऐसा ज्योतिषीलोग कहते हैं / जैसा कि पितामहने कहा है "जयदा विजिगीषूणां यात्रायामसिताऽष्टमी / श्रवणेनाऽथ रोहिण्या जययोगो युता यदि / / " इस पद्यमें उत्प्रेक्षा अलङ्कार है // 23 // पुष्पं धनुः किं मदनस्य बाहे. श्यामीभवत्केसरशेषमासीत / व्यवाद द्विधेशस्तदपि ऋषा किं भैमीभ्र वो येन विधिव्यंधत्त // 24 // अन्वयः - मदनस्य दाहे पुष्पं धनुः श्यामीभवत्केसरशेषम् आसीत् किम् ? . ईशः तत् अपि क्रुधा द्विधा व्यधात् किं ? येन विधिः भम्या ध्रुवौ व्यधत्त // 24 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy